पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६] अथ पञ्चमोऽध्यायः । 'भा वा रथं यथोतमे व्याचिष्मासति माधवः । नतिन्दसु घणप्ये द्विपदासु च दर्शयन् ॥ १ ॥ श्रयः पादा जागणाः स्युरटको च तथा परो भाहुस्साम विजराती सा न चौ मुई स॒तय॑ः ॥ ॥ २ ॥ अष्टमै गण्डलम् पदानि सप्त शक्कर्पाः सा तो हमे पुरोर॒थन् । पदानि सम्राष्टकानि पद पोडश के पूर्वे जानते तथाऽटके | “सा॒कं॑ जा॒ातः शरा॑ने(ना" इ)तिपदैः पञ्चभिरन्विता ॥ ४ ॥ $31 अष्टेस्ययः पोशका अष्टको च ‘निष॑दु॒वेषु महि॒षः” इत्यष्टि कवयो होतारम् जागताञ्चाष्टकश्चाय सप्त पादा चतुर्दशेटभं छन्दांसि शृणुताप्यतिशवीम् ॥ ३ ॥ सन्यानि पन्ति टानि ठानि कविभि घ अवम॑ह धृतिजगतावटकास्यः । पोदशोऽथाष्टकश्यान्स्यः सप्त पादाः प्रकीर्तिताः ॥ ७ ॥ सवाति: पाशः स हि शर्धो न मास्तम्। हादशकषोडशकावटका जागतोऽष्टका ॥ ८ ॥ स्पष्टतावष्टकास्त्रयः | योजभो । परेषु दुर्शितामि चतुरधिकच्छन्दांसि " यानि दायी वासन्नुत्तराणि विदुः ॥ ५ ॥ भवन्ति ते ॥ ६ ॥ पुराणैः समीरितानि । संहितायाम् सन्ति ॥ ९ ॥ चतुर्दश सुभेपजे ॥ १० ॥ १२८,८ 1 ऋ५८५१२.१०,१३३,३२,२२,३.४.२,२२, ६. 'करलाय वेंक ७ ऋ१,१३३६.८ दिन. १०-३०. श्ये तु दृष्टानिति वि' स'. ११ आषानि विभ, १२ कर विभ २८२७ ५. ऋे, ऋ१,१२७६-