पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८०६ ग्रामाध्ये यत॑ इन्द्र॒ भवा॑महे॒ ततो॑ नो॒नो॒ अभ॑यं कृधि । मधेवच्छ॒ग्धि तव॒ तम॑ उ॒तिभि॒यं द्विषो॑ो वि मृधौ जहि ॥ १३ ॥ [ अ६, १४, व २. यत॑ । इ॒न्द्र॒ । भया॑महे॒। तत॑ः। अ॒ः। अभ॑यम् । कृ॒धि॒॑ । 1 मध॑ऽवन् । श॒ग्ध। तव॑ । तत् । नः | फुतिः ।। द्विः । त्रि 1 मृधैः । जहि ॥ १३ ॥ बेङ्कट० यतः क्षत्रोः इन्द्र | भयामदे, रानः खस्माकम् अभयम् कुरु गघयन् शक्त. ' भवसि । तक से. अस्माकं रक्षणे जहि द्वेष्टन, वि जहि हिंसात् ॥ १६ ॥ त्वं हि रा॑घस्पते॒ राध॑सो म॒हः क्षय॒स्यासि॑ विध॒तः । तं त्वा॑ व॒पं म॑घवन्निन्द्र गिर्वणः सु॒ताव॑न्तो वामहे ॥ १४ ॥ लम् । हि । रा॒ध॒ ऽप॒ते॒ । राध॑स | म॒हः | क्षय॑स्य । असि॑ । त्रि॒ध॒तः । । तम् । त्वा । व॒यम् । म॒ध॒ऽव॒न् | इन्द्र॒ | गणः | सुनऽव॑न्तः | ह॒वामहे ॥ १४ ॥ चेङ्कट० खम् हि धनपते ! घनस्य महतो गृहस्य व दाता भवसि परिचरतः। पढीसम्मध्यांत् प्रदातेति लभ्यते । तमू त्वा वयम् इति शष्टम् ॥ ४॥ इन्द्र॒ स्पळुत वृ॑त्र॒हा प॑र॒स्पा नो वरे॑ण्यः । स नो॑ रक्षिपचर॒मं स म॑ध्य॒मं स प॒श्चात् पा॑तु नः पु॒रः ॥ १५ ॥ इन्द्र॑• । रपट् 1 उ॒त । वृ॒त्र॒ऽहा । पर ऽपाः । नः 1 वरेण्यः 1 सः । न॑. । रक्षिप॒त् । च॒र॒भम् । सः | म॒ध्य॒मम् । सः । प॒श्चात् । पातु | नः | पुरः ॥ १५ ॥ चेङ्कट० इन्द्र चेचा | स्पशतिनिकर्मा | इनहा परपारपिता अस्माकं परणीयः सः अस्माकं रक्षतु चरमम् पुत्रम्, 'सः मध्यम स एव अमान् पश्चात् पुरस्ताच रक्षतु ॥ १५ ॥ इति पाटके चयःयाये अवाग्रिंशो वर्गः ॥ त्वं ः प॒थाद॑धरादु॑त्रात् पुर इन्द्र॒ नि पा॑हि वि॒श्वत॑ः । आरे अ॒ध्मत् कृ॑णुहि॒ दैव्यं॑ भ॒यम॒ारे दे॒वरदेवीः || १६ || त्वम् । न॒ । प॒थात् । अ॒व॒रात् । उत्तरात् । पुरः | इन्द्र॑ | नि । पा॒हू । वि॒श्वत॑ः । । अ॒रे । अ॒स्रात् । कृ॒णुहि॒ । दे॑व्य॑म् ॥ अ॒पम् । अ॒रे । हेी । अदैवी॑ ॥ १६ ॥ वेङ्कट० वम् अस्मान् इन्द्र | सर्वतः रक्ष | बुद्ध देवकृतम् भयम् अस्मत् दूरे, आयुधानि आसुराणि च ॥ १६॥ 1. गुरु मूको. २-२. हि धनं मूको, ३. परिचर मूको. ४-४ नारित मूको.