पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८०५ ६६१, मे १० ] अटर्म मण्डलम् वेङ्कट० मेघारहितो मेधावी वा यत् इन्द्र ! तव बचः करोति स्वां स्तौति सः अर्पेण मोदते खरकामनया शतप्रज्ञ ! प्राचीनक्रोध ! | नेन्द्रस्य क्रोधं प्रतिइन्ति कश्चित् । अमिरयुक्रवा यः शत्रून् मजते सः अहंसनः ॥ ९ ॥ उ॒ग्रया॑हु॒र्ब्रस॒कृत्वा॑ पु॒र॑द॒रो यदि॑ मे शृ॒णव॒द्धव॑म् । च॒सू॒यवो॒ो बसु॑पति॑ श॒तक्र॑तु॒ स्तोमै॒रिन्द्रो॑ हवामहे ॥ १० ॥ उ॒ग्रऽवा॑हुः। श॒क्ष॒ऽकृस्वा॑ । पु॒र॒म्ऽव॒रः । यदि॑ । मे॒ । शृ॒णव॑त् । हव॑म् । ब॒सु॒ऽयवः॑ । वसु॑ऽपति॑म् । श॒तऽत्र॑तुम् । स्तोमे॑ः । इन्द्र॑म् | ह॒वामहे ॥ १० ॥ घेङ्कट० उद्गुर्णाहुः हिंसायाः कर्ता पुरन्दरः यदि मे शृणोति ज्ञानम्, भनकासाः वसुपतिम् शतप्रजम् स्तोमैः सर्वदा इन्द्रम् वयम् हवामहे ॥ १० ॥ इति पष्चाष्टके चतुर्भाध्याये सतविंशो वर्ग: 2 न पा॒ापास मनामहे॒ नारा॑यासु॒ो न जल्द॑वः । यदिन्न्वन्द्रं॒ घृ॒ष॑ण॒ सचा॑ सु॒ते सखा॑यं कृ॒णवा॑महै ॥ ११ ॥ न। पा॒पास॑ः। म॒नाम॒हे । न । अरा॑यासः । न । जह॑वः । यत्। इत्। नु।इन्द्र॑म्। बृष॑णम् । सच | सुते । सखा॑यम् । कृ॒णवा॑महै ॥ ११ ॥ अम्वरमानु नाधनाः । न उचलमैन होना । यस्तात् इन्द्रम् वर्षिवारं सद सुते सोमे चेङ्कट० ग्राहकः (६,१५) – पापा मन्यामहे । ब्रह्मचर्येमध्ययनं तपो दानवमेसूपिरयोचत्' इति । सायम् कुर्म इति ॥ ११ ॥ उ॒ग्रं यु॑षु॒ज्म॒ घृ॒त॑नासु॒ सास॒हिमृ॒णति॒मदा॑स्यम् । वेदा॑ अ॒मं चि॒त् समि॑ता र॒थीत॑मो वा॒ज्ञिनं॒ यमदु॒ नश॑त् । १२ ॥ मम् । य॒युज्म । घृ॒त॑ना । स॒स॒हम् | ऋ॒ऽकतिम् | अदा॑भ्यम् । चेद॑ । अ॒मम् । चि॒त् । सवि॑ता । र॒धिऽत॑मः ॥ वा॒ाजिन॑म् ॥ यम् । इत् ॥ ॐ इति॑ ॥ नशेत् ॥१२॥ पेङ्कट० उद्गुणं योजवामः सङ्ग्रामेषु अभिभविवारम् गाणकातिम् ऋगभूतस्तुतिम् ऋणशत् फप्रदान स्वोतारम् उत्तमणमिव संपोजपन्तम् आर्हिस्यम्। 'मयम् इन्दः तंति बहुपु भ्रमण हुशलमेवाचं सम्भजनशीलः सारथिरित्र यम् एवं विमबहूनां मनुष्यानों मध्ये इन्दो पामोति ॥ १२ ॥ १० सोम मूहो. २-२. मावि मू. ३० मिमूको.