पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८०४ ऋग्वेदे समाध्ये पौरो अश्व॑स्य पुरु॒द् गनो॑म॒स्युत्स देव हिर॒ण्यये । नरि॒हि॑ि दाने॑ परि॒मधि॑ष॒त् ले यद॒द्यामि॒ तदा भ॑र || ६ || पौर । अश्व॑स्य । पुरु॒ऽवृत्। गसैन् । अ॒ति॒ | उत्स॑ | दे॒न । हरव्यर्थ । नकै । हि । दान॑म् । पू॒रि॒ऽमधि॑षत् | हमे इति । यत्येत् | या ि| 1 पद | आ | भर ॥ ६ ॥ वेङ्कट० पूरयिता अश्वस्य मासि, बहूना कता बदाम् भवति, बरससदश | देव । हिरण्मयशरीर | न कक्षित् हि दानम् परिहिनरित स्वदि मयस्थितम् । यद्यत् याचे अहम् सम् सर्वग् आ भर ॥ ६ ॥ लं ह्येहि॒ चर॑वे द्वि॒दा भग॒ वसु॑तये । उद् वृषस मघव॒न् गवि॑ष्टय॒ उदि॒न्द्राश्च॑मिष्टये ॥ ७ ॥ लग् | हि । आ । इ॒हि॒ । चेर॑वे । वि॒दा | भग॑म् | वसु॑तये । 1 उ॒त् । य॒प॒श्च॒ । म॒ध॒न॒न् । गोऽऽष्टये | उत् । इ॒न्द्र | अश्वे॑म्ऽइष्टये ॥ ७ ॥ बैङ्कट त्वम् हि दाता आ गच्छ मनुचाते भाव भाइरस्व भजनीय कल्याण धम्माकम् वसुनो दानाय | उत्सिद ना देहि मघवन् ! गा इच्छते। तथा उतू वापस अधम् मधवत् । अश्वमिच्छते ॥ ७ सं स॒हस्रणि॑ि श॒तानि॑ च यूथा दा॒नाय॑ मंहसे । आ पुरंद॒रं च॑म॒वित्र॑यत॒ इन्द्रं॒ गाय॒न्वोऽसे || ८ || त्वम् । पु॒रु। स॒हस्र॑णि । श॒तानि॑ । च॒ । यू॒था । दा॒नाय॑ ॥ स॒हसे । आ । पु॒रु॒ग्ऽद॒रम् । च॒कृ॒म् । विप्रेऽञ्चस | इन्द्र॑म् | गाय॑न्त । अव॑से ॥ ८ ॥ चेङ्कट० लम् पुरुणि सदाणि शतानि च गया यूपानि दानाय अनुमन्यसे । यजमान, तस्मे प्रयच्छसि । त स्वा पुरा दारदिवारम् अभिमुख कुमं विशेषेण प्रकृष्टवचस इन्द्रम् गायन्त रक्षणार्थम् ॥ ८॥ यड्ढा दानो [ अश४, व ३७. अ॑वि॒नो वा यद॒चि॑ष॒द्विषो॑ बेन्द्र ते॒ वच॑ः । स प्र म॑मन्दत् त्वा॒या श॑तक्रतो॒ प्राच॑मन्यो॒ो असन ॥ ९ ॥ अवि॒प्र । वा । पत् । अविद स || ममत् | त्याऽया | शततो इतिशत म्को, विप्र | था | इ॒न्द्र॒ । ते॒ । वच॑ । १ उत्सवश मूक, २ नारित वि तो ग्राम यो इति॒ प्राचऽग यो । अम्ऽसन ॥९॥ ३. रियत मूको, ४ हर आं ५०५ मवानमन्त्र