पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमे मण्डलभू अ॒द्यया॒ श्वश्व॒ इन्द्र॒ वास्तु॑ प॒रे च॑ नः । निश्वा॑ च नो जरि॒तॄन्त्स॑त्पते॒ अह॒ा दिवा॒ा नक्तं॑ च रक्षिपः ॥ १७ ॥ अ॒द्य । श्वश्वं॑ । इन्द्र॑ | त्रस्य॑ प॒रे । च॒ । न॒ । । बिश्वा॑ । च॒ । च॒ । जरि॒तॄन् । स॒त्ऽप॒ते॒ । अहा॑ । दिवा॑ । नक्त॑म् । च॒ । र॒क्षिष ॥ १७॥ वेङ्कट० यद् वद्यशब्दवाच्यम् सर्वन खस्मान् इन्द्र | रश, एय श्वश्च नृतीये च दिवले लस्मान् ॥ सर्वाणि एवं च महानि स्रोतून् अस्मान् हे सता पत्ते | दिवा नक्तम् च रक्ष ॥ १७ ॥ हूँ ६१, # १७ ] प्र॒भ॒ङ्गी शूरो॑ म॒घरा॑ तु॒बीम॑ध॒ः श्लो वी॒र्या॑य॒ कम् । उ॒मा ते॑ वा॒ाहू वृष॑णा शतक्रतो॒ नि या वज्रे मिमि॒क्षः ॥ १८ ।। 1 प्र॒ऽभुङ्गी । शूर॑․ । म॒घऽवा॑ । तु॒विऽम॑घ । समूऽमि॑िश्च । वी॒र्या॑य । कम् । उ॒भा । ते॒ । बा॒हू इति॑ । वृष॑णा | शतकतो इर्ति शतकतो । नि । या | वज्र॑म् | मि॒मि॒क्षतु॑ ॥१८॥ बेङ्कट० प्रमअनशील शूर मघवा बहुधन संमिश्चयिता मीर्यकरणाय सोमस्य । उभौ ते बाहू बर्पिहारो शवकर्मन्, यौ वजम् नि मिमिक्षतु परिगृह्णीत ॥ १८ ॥

  • इति पष्ठाष्टके चतुर्थाध्याय एकोनचत्वारिंश वर्ग #

[ ६२ ] . . गायो और वाद ऋषि इन्दं देवता पहिछन्द, सप्तम्पादिननभ्यन्ता वृद्धत्य मो अ॑स्मा॒ा उप॑स्तुति भर॑ता यज्जुजो॑षति । उ॒क्थैरिन्द्र॑स्य॒ माहि॑नं॒ गयो॑ चर्धन्ति सोमिनो॑ अ॒द्रा इन्द्र॑स्य रा॒तये॑ः ॥ १ ॥ प्रो इति॑ । अ॒स्मै॒ । उप॑ऽस्तुतिम् | भर॑त । यत् । जुजो॑षति । उ॒क्थै । इन्द्र॑स्य । माहि॑नम् । वय॑ । च॒र्ध॑न्त॒ | सोमन॑ | भद्रा | इन्द्र॑स्य रा॒तये॑ ॥ १ ॥ । वेट० प्राय | भरत अउति यदि मंत्रते शस्तै इन्द्रस्य महत् भसम्पर्धयन्त यजमाना | भजनीयानि इन्द्रस्य दानानि ॥ १ ॥ अ॒पु॒जो अम॑सो॒ नृभि॒रेक॑ कृ॒ष्टीर॒यस्य॑ः । पूर्वौरति॒ प्र वा॑थ्षे॒ विश्वा॑ जा॒तान्योजसा भ॒द्रा इन्द्र॑स्य रा॒तय॑ः ॥ २ ॥ कृ॒ष्ट अ॒स्यै । जा॒ातानि | ओज॑सा । अ॒द्रा | इन्द्र॑स्य रा॒तये॑ ॥ २ ॥ १ भयपद २२. नारित मूको ३ लभ. अ॒युज । अस॑प । नृऽभि॑ । एकं॑ पू॒र्या॑ । अति॑ । प्र । य॒श्रु॒षे॒ ॥ नि॒िश्वा॑