पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९१] अटमै मण्डलम् अ॒भि । प्र । च॒ः । सु॒इराध॑सम् । इन्द्र॑म् । अ॒र्च | यथा॑ । वि॒दे । यः । ज॒ारे॒तृऽभ्य॑ः । म॒घऽवा॑ । प॒रु॒ऽयमु॑ः । स॒हस्रैणऽइव | शिक्षैति ॥ १ ॥ श॒तानी॑व॒ प्र जि॑गात घृष्णया इन् वृ॒त्राणि॑ द॒शुषे॑ । गरेरि॑व॒ म रसा॑ अस्य पिन्थरे॒ दधा॑णि पुरु॒भोज॑सः ॥ २ ॥ श॒तानी॑काऽइव । प्र । जि॒गाति॒ 1 घृ॒ष्ण॒ऽया । हन्त । वृ॒त्राणि॑ । द॒ानुषे॑ । वि॒रैःऽइ॑व । प्र । रसः॑ः । अ॒स्य॒ । पि॒न्थरे । दत्रा॑णि । पुरु॒ऽभोज॑सः ॥ २ ॥ आ त्वा॑ सु॒तास॒ इन्द॑वो मा य इ॑न्द्र गिर्वणः । आपो॒ न व॑जि॒न्नन्च॒ोक्ष॑थ॒ सर॑ः पू॒णन्त शूर॒ राध॑से ॥ ३ ॥ आ । त्वा॒ । सु॒तास॑ः । इन्द॑वः । मदा॑ः । ये । इ॒न्द्र॒ । गर्वणः । आप॑ । न । ब॒जि॒त् । अनु॑॑ । अ॒भ्य॑म् । सर॑ः । पृ॒णन्ति॑ र॒ | राव॑ते॒ ॥ ३ ॥ ॥ अने॒हसो॑ प्र॒तर॑णं वि॒वक्षि॑ण॑ मघ्त॒ स्वादि॑ष्ठमी॑ पि॒व । आ यथा॑ मन्दसा॒नः वि॒रासि॑ न॒ः प्र क्षुद्रेव॒ त्मनो॑ धृपद् ॥ ४ ॥ अ॒ने॒हस॑म् । प्र॒ऽतर॑णम् । शि॒वक्षि॑णम् । मः | स्वार्दष्टम् । इ॒म् । पत्र । आ । यथा॑ । म॒न्द॒सा॒नः । वि॒रासः॑ । नुः | प्र | क्षुद्राऽह॑व । रमनौ । धृषत् ॥ ४ ॥ आ नः॒ स्तोम॒मुप॑ ए॒वद्भि॑या॒ानो अश्वो॒ न सोद॑भिः । यं ते॑ स्वधायन्त्स्त्र॒दय॑न्ति धे॒न॑व॒ इन्द्र॒ कण्वे॑षु॒ रा॒तयः॑ ॥ ५ ॥ आ । नः॒ । स्तो॒म॑म् ॥ उप॑ । ए॒वत् 1 द्वि॒ियानः | अश्व॑ः । सोवृ॑ऽभिः । यम् । ते॒ । स्व॒धा॒ऽव॒न् । स्व॒दय॑न्ति । धे॒नव॑ः । इन्द्र॑ | कने॑षु । रा॒तय॑ः ॥ ५ ॥ इति पाष्टके चतुर्थांध्याचे चतुर्दशो वर्गः ॥ उ॒ग्रं न वी॒रं॑ नम॒प्तोप॑ सैदिम॒ त्रिभू॑ति॒माक्षि॑तावसु॒म् । उ॒द्रीव॑ वज्रिन्न॑व॒तो न सि॑िञ्च॒ते क्षर॑न्न्द्र ध॒तयः॑ः ॥ ६ ॥ उ॒ग्नम् । न । वी॒रम् । नम॑सा । उप॑ | दम | विऽभूतिम् | अक्षैितऽवसुम् । इ॒न्द्रीऽङ्गैन । व॒निन् । अ॒वतः। न । मि॒व॒ते । क्षर॑न्ति । इ॒न्द्र॒ । घृ॒तय॑ः ॥ ६ ॥ पद्धे नूनं॒ यहा॑ य॒ज्ञे यहा॑ पृथि॒व्यामधि॑ । अतौ नो यज्ञमाशभिर्महेमत उ॒ग्न उ॒नेभि॒रा ग॑हि ॥ ७ ॥ ३७८३