पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८४ ऋग्वेदे सभाध्ये यत् । ह॒ । नूनम् । यत् । वा॒ा । य॒ज्ञे । यत् 1 वा । पृथि॒व्याम् । अधि । अतैः । नः॒ः । य॒ज्ञम् । आ॒शु॒ऽभिः॑ । महे॒ऽम॒ते । उ॒नः । उ॒ग्नेभि॑ः । आ । गृहि ॥ ७ ॥ अ॒जरासो हर॑यो ये त॑ आ॒शवो॒ो वाता॑ इव प्रस॒क्षिणैः । येभि॒रुप॑त्य॒ मनु॑षः प॒रीय॑से॒ येभि॒वि॑श्व॒ स्व॑दु॒शे ॥ ८ ॥ अ॒ज॒रास॑ः । हर॑यः । थे । ते॒ । आ॒शः । वार्ताः । प्र॒क्षिणैः । येभि॑ः । अप॑त्यम् । मनु॑षः । प॒ऽईय॑से । येभि॑ः | विश्व॑म् | स्वः॑ः । ह॒शे ॥ ८ ॥ [ अ ६, अ°४, व॰१५, ए॒ताव॑तस्त ईमह॒ इन्द्र॑ सु॒म्नस्य॒ गोम॑तः । यथा॒ा प्रावो॑ भ॒घव॒न् मेष्यतिथि॒ यथा॒ा नपा॑तिथि॒ धने॑ ॥ ९ ॥ ए॒ताव॑तः । ते॒ । ई॒महे॒ । इन्द्र॑ । स॒ज्ञस्य॑ | गोऽम॑तः । यया॑ । प्र । आय॑ः । प्र॒ध॒ऽव॒न् । मेध्य॑ऽअतिथिम् । पर्या । नौपेऽअतिथिम् । घने॑ ॥ ९ ॥ यथा॒ा कण्धै मघवन् त्र॒सद॑स्यनि॒ यथा॑ प॒क्थे दश॑घ्रजे । यया॒ा गोण॑ये॒ अस॑नोरृजि॑िश्व॒ना॑न्द्र॒ गोम॒द्धिर॑ण्यवत् ।। १० ।। यथा॑ । कने॑ । मध॒ऽव॒न् । त्र॒सद॑स्यवि | यथो॒ | प॒क्थे । दश॑नजे | । यो । गोऽस॑र्ये । अस॑नोः । ऋ॒श् । इन्द्र॑| गोऽस॑त् । हिर॑ण्यवत् ॥ १० ॥ इति पष्टाष्टके चतुर्थाध्याये पञ्चदशो वर्गः ॥ [५० (२ ) ] पुष्टिः का ऋषिः । इन्द्रो देवता | प्रगाधः छन्दः = विषमा बृद्दती, समा सतोहती ) । प्र सु श्रुतं सुराध॑स॒मर्ची शक्रम॒भिष्ट॑ये । यः सु॑न्व॒ते स्तु॑व॒ते॒ काम्यं॒ वसु॑ स॒हस्ते॑ण॒य॒ महि॑ते ॥ १ ॥ प्र 1 सु । घृ॒तम् । सु॒ऽराध॑सम् | अचं॑ | श॒क्रम् | अ॒भिष्ट॑ये । यः । सू॒न्व॒ते । स्तु॒व॒ते । का॒म्भ॑ग् | वसु॑ | स॒हने॑णऽइव | मंहि॑ते ॥ १ ॥ शाकाह॒तयो॑ अस्य दुष्टरा॒ इन्द्र॑स्य स॒मिषो॑ म॒हीः । गि॒रिर्न भू॒ज्मा म॒घव॑त्सु पिन्वते॒ यदी॑ सु॒ता अम॑न्दिषुः ॥ २ ॥ तऽअ॑नीकाः ह॒तय॑ः 1 अ॒स्य॒ । दुस्तः | इन्द्र॑स्य | स॒ऽप॑ः | मुहीः ॥ ए॒रिः । न । भुश्वा | म॒घर॑सु । पि॒न्वते । यत् । ई॒म् । सुवाः ॥ अम॑न्दिषुः ॥ २ ॥