पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८२ ऋग्वेदे सभाध्ये त्वम् । सोम॒ । पि॒तृऽभि॑ः । स॒मूऽवि॒द॒नः । अनु॑ । द्यावा॑पृथि॒वी इति॑ । आ । त॒त॒न्य॒ । तस्मै॑ । ते॒ । इ॒न्द्रो॒ इति॑ । ह॒विषा॑ । विधेम॒ | व॒यम् । स्या॒ाम॒ | पत॑थः । रथे॒णाम् ॥ १३ ॥ [ अ ६, अ ४, व १३. वेङ्कट० स्वम् सोम ! पितृभिः सहउमानः अनु आ ततन्य द्यावापृथिव्यौ । तस्मै से इन्दो | हविया परिवोम | वयम् इति स्पष्टम् ॥ १३ ॥ त्रातीरो देवा अधि॑ि योचता नो मा नौ नि॒िद्रा ईशत मोत जल्पिः । व॒यं सोम॑स्य वि॒श्वह॑ प्रि॒यास॑ः सु॒वीरा॑सो वि॒दथ॒मा व॑देम || १४ || त्राता॑रः । दे॒वाः । अधि॑ । चो॒ोच॒त । नः | मा | नः । निद्रा ] ईश॒त । मा । उ॒त । जमिः । व॒यम् । सोम॑स्य । वि॒श्वदे॑ । प्रि॒यासः॑ः । सु॒ऽवीरो॑सः । वि॒दय॑म् ॥ आ । वदेम |॥ १४ ॥ घेङ्कट० दे जातारः देवाः | अस्माकम् अधिवचनं कुरुत मा अस्माकम् निद्रा स्वप्नः' ईशिष्ट, माघ जल्पिः | वयम् सोमस्य सर्वेदर प्रियाः सुनुवाः गृहम् शामिमुख्येन वदेम आवदनं गृहस्थानां पुत्रपौत्राणां धनेन उपच्छन्दनम् इत्यर्थः ॥ १४ ॥ त्वं नः॑ सोम वि॒श्वतो॑ ययो॒धास्त्वं स्व॒र्विदा वि॑शा नृ॒चक्षुः । त्वं न॑ इ॒न्द ऊ॒तिभि॑ स॒जोष पाहे प॒श्चाता॑हु॒त नो॑ पु॒रस्ता॑त् ॥ १५ ॥ । त्यम् । नः॒ः 1 सौम॒ । वि॒श्वत॑ः । च॒य॒ऽधाः | लम् । स्व॒ऽवित् । आ । वि॒िश | नृऽचक्षः । त्यम् । नः॒ः । इ॒न्द्रो॒ इति॑ । ऊ॒ति॑ऽभि॑ । स॒जोषा॑ः । पा॒हि॑ि । प॒श्वात् । उ॒त । चा । पु॒रस्तोत् ॥ चेङ्कट त्वम् अस्माकम् सोम ! विश्वतः खन्नस्य दाता। त्वम् सर्ववित् क्षा निश अहमान् मनुष्याणां दर्श। त्वम् इन्दो | अस्मान् मरुद्भिः सङ्गतः रक्ष पश्चात् पुरस्ताद च ॥३५॥ 'इति पठाएके चतुर्थाध्याये प्रयोदशो वर्गः ॥ अथ वालखिल्यम् ।' [ (1) ] प्रस्कण्वः काण्व ऋषिः । इन्द्रो देवता। प्रगाथ: छन्दः (= दिएमा वृहवी, समा सोमृती ) । अ॒भि प्र वः॑ सु॒राध॑स॒मिन्द्र॑मर्च॒ यथा॑ वि॒दे । यो ज॑रि॒दद्भ्यो॑ म॒घवा॑ पुरू॒वसु॑ः स॒हस्र॑णेव॒ शिक्ष॑ति ॥ १ ॥ सम्मा याताया. २.२. तन् कस्मा भूको, वि. ५. इट: सूको ६. इन्द्र को सुकानि [ ४९-५९ (११) ] न सन्ति मूको. ३.को. ४. इति ९. दालचिल्य ७. मावि भ ८-८ नास्ति मुक