पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू४६, म १ ]] भटम मण्डलम् को ससकको दसको नयकस्तथा 'सूर्ये वि॒िषमा राजागि" महापड्रिंक बदन्ति ताम् ॥ १९ ॥ पद्स्वष्टकेष्यपि तथा 'अ के अव॑ नि॒वा" । "तुमे यदिन्द्र रोदसी जगत्पस्टिस ईरिता ॥ २० ॥ इति । [ ४६ ] कानीत, 'यश अरूप ऋषि इन्द्रो देवता, एकविंश्यादिचतुवंश्यन्ताना पृथुधवा पश्यबिंश्याद्यष्टार्रियन्तानो द्वानिदपाच वायु । गायनी छन्द्र प्रथमाया वाइनिचुन पञ्चश्या ककुप्, सप्तम्या बृहसी टम्या अनुद, नवम्या सतोबृहती एकादशी द्वादश्योरिपरीतोसर प्रगाध = ( बृद्धती, विपरीक्षा ), प्रयोदश्या द्विपदा जगती, चतुर्दश्या वृदती पिपीलिकमध्या, पददया ककुप् व्यङ्कुशिरा पोडमा विराद, ससदस्या जगती, अष्टादश्या उपरिटाद्वृती, एकोनविंश्याबृहतो, विश्या विषमपदा बृहती, एकविंशीषतुविश्यो पकि, द्वाविंशया संस्तारपति पञ्चविंश्याष्टा विंश्यन्तान प्रगाथः = ( बृहती, सर्वोदती ) विश्या द्विपदा विराट् एकविश्मा उष्णिकू, छानिँदया पलि लाव॑तः पुरूवसो व॒यमि॑न्द्र प्रणेतः । स्मसिं स्थातर्हरीणाम् ॥ १॥ लाऽव॑तः । पु॒रु॒नसो इति॑ पु॒रु॒ऽत्र॑सो ॥ व॒गम् ॥ इ॒न्द्र॒ । प्र॒ने॒तार॑ति॑ि प्रनेत. 1 स्मसि॑। स्था॒तः । हरी॒णाम् ॥१॥ बेङ्कट० इससदशस्य बहुधन। बयम् इन्द्र] प्रणेत ! स्वभूता स्प हे हरीणाम् अधिष्टाद । ॥ १ ॥ 9 षट्को ५ व १०, १३४,१ २०६५ त्वां हि स॒त्यम॑द्रिवो वि॒द्म द॒तार॑मि॒पाम् । वि॒द्म द॒तारं॑ रयीणाम् ॥ २ ॥ त्वाम् 1 हि । स॒त्यम् । अ॒द्रिऽनु । वि॒द्म | दातार॑म् । इ॒धाम् । वि॒श्न | तार॑म् | यी॒णाम् ॥२॥ बेछुट० निगदसिदा ॥ २ ॥ आ यस्य॑ ते महि॒मानं॒ शत॑मू॒ते॒ शत॑क्रदो | भि॑र्गुणन्ति का॒रव॑ः ॥ ३ ॥ आ । यस्य॑ । ते॒ । म॒हि॒मान॑म् । शत॑मुते । शत॑त्रतो॒ इति शत॑ऽस्नो । ग्री ऽभि । गुणन्तैि। का॒ारथे॑ ॥ चेङ्कट० निगसिद्ध ॥ ३ ॥ २ दशको चिया ६६ नाहित ग्रूको ३१,९,१