पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋप्पै सभाप्ये [ अ, अ४, १. सुनी॒घो घा॒ा स भर्त्यो यं॑ म॒रुतो॒ यम॑र्य॒मा । मि॒त्रः पान्त्य॒हः ॥ ४ ॥ सु॒ऽÎषः । च॒ । सः । मये॑ः । यम् । म॒रुत॑ः | यम् । अर्य॒मा । मि॒त्रः | परन्त । अह॑ः ॥ ४ ॥ चेङ्कट० प्रशस्वः तु भवति मनुष्यः, यम् मरममृतयः रक्षन्ति द्रोहयर्जिताः ॥ ४ ॥ दधा॑नो॒ गोम॒दश्च॑त्रत् सु॒वीर्य॑मादि॒त्पर्जूत एधते | सदा॑ रा॒या पु॑रु॒स्पृहा॑ ॥ ५ ॥ दधा॑नः। गोऽम॑त् । अञ्च॑ऽवत् | सु॒वीर्य॑म् आ॒दि॒त्यज॑तः । ए॒धते । स । वा॒या । पुरु॒ऽस्पृहा॑ ॥ घेङ्कट० धारयन् गवादियुक्तं धनम् कादित्यप्रेरितः पुरुषः वर्धते संबंद्रा बहुभिः टहशीयेन भनेन ॥ ५ ॥ इति पञ्चाष्टके चतुर्थाध्याये प्रथमो बर्गः ॥ तमिन्द्रं॒ दान॑मीमहे शयसा॒नममी॑र्वम् | ईशा॑नं राय ई॑महे ॥ ६ ॥ तम् 1 इन्द्र॑म् । दान॑म् । ई॑म॒हे । शत्रुसानम् | अर्वम् | ईशानम् । रा॒यः । ईमहे ॥ ६ ॥ बेङ्कट० 'सम्र इन्द्रम्' देये' धनम् याचा वापरन्तम् अभी ईशानम् धनानि याचामद्दे ॥६॥ तस्मन् हि सन्त्युतो विश्वा अर्भीरव॒ः सर्वा॑ । तमा व॑हन्तु सप्त॑पः पू॒रु॒वसु॑ मदा॑य॒ हर॑यः स॒तम् ॥ ७ ॥ स॒स्मिन् । हि । सन्ति । उ॒तये॑ः । विश्वोः । अर्भीरवः । सचा॑ । तम् । आ । च॒ह॒न्तु॒ ॥ सप्तेयः । पुरु॒यम् | गददा॑य । हर॑यः । सुतम् ॥ ७ ॥ चेङ्कट० तस्मिन् हि भवन्ति मरुतः सबै एन अभोरदः सदायाः | तमु आ चहृन्तु अश्वाः बहुधनम् सोममदार्थम् हरणशीलाः सुतम् सोमं प्रति ॥ ७ ॥ महोण्यो ईन्द्र वृत्र॒हन्त॑मः । य आ॑द॒दिः स्वर्नृभि॒र्यः पृत॑नासु दुः ॥ ८ ॥ यः । ते॒ । मद॑ः ॥ वरे॑ण्षः । षः । इ॒न्द्रं॒ । च॒त्र॒न्ऽतैमः | यः । आ॒ऽद॒दिः । स्वः॑ः। नृऽभि॑िः । यः | पृत॑नासु | दुस्तर॑ः ॥ ८ ॥ वेङ्कटमः ते गए। वरणीयः सः नृभ्य: सबै धनम् भावते यः सम्वन्धः ॥ ८ ॥ १. रक्षति मूको, २. नारित ४६. देई मूको० ७. इष्टवरः भूको शत्रुभ्यो इन्द्र अतिशयेन शत्रूणां हन्ता, यः पृतनासु दुष्टर चस्मै मदाय इति पूर्व ३. प्रणीन मूको ४४. नास्ति मुस्, ५५. नास्ति