पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६४ ऋग्वेद समाप्ये तज्ज्योतिपद्यापि पुरज्ज्योतिमध्येज्योतिरिति इ॒मे ते च॒यं × येभ्य॒ चरमसि । इत्यध्ययन मेकेर्पा मुख्य पाइस्तदाष्टकः ॥ ९ ॥ पुरुष्टुवपदान्विता अस्माकं ज्ञ जगत्येथा महा यज्ञ मर्नवेश इति मध्येभ्योतिराहता ॥ १० ॥ भवेत् । तृतीयेनापि पादेन मध्येज्योतिरियं "तद॑श्विना भिषजे(ज|” इ)ति सा ज्ञेयाध्वर्युवेदतः ॥ ११ ॥ कीर्तिता । उपराज्ज्योतिरियम् 'अग्निनेन्द्रण पदो कश्चतुर्थोऽस्याः "सोमें पिबतमश्विना * ॥ १२ ॥ पदानि महावृइत्युक्तिमि यतोऽष्टकं चत्वारि भाद्यं 'नमोवाके प्रस्थित पद द्वादशकं व अध्वरे मुख्यायष्टाक्षरी यस्तयो पुनर्वाष्टको स्वास यबमध्येति सा मी तपन्त्य॒गः थायौ दशकौ माविष्टका स्यात् ११,५७, ४. ३५२१८३५६. पादानि २. "स्तयाष्टकम् वि; ●स्याष्टक छ', ७. महदहा वि अ १०.५०८६६. 91-91. ह्यदशपदाः मूको. दि. १५. ऋ६,४८,० पदाटकानि भेव | तस्याः न.८ ॥ १३ ॥ हादशाक्षरः | तो विदुः ॥ १४ ॥ पशवः" । प्रतस्त्रयः ॥ १५ ॥ प्रत्युत्तरेति तामाहुविँराट्यूमथापरे । 'ए॒वेन्द्रग्नभ्या॒मद त्रिष्टुमो दश कीर्तिताः ॥ १६ ॥ भवेत् । चरवारो "द्वादशाः पादाभ यदि हयुर्जगती 'जनस्य गोपा अंजनिटे (१)में स्तोम॑म् इमे यथा ॥ १७ ॥ अष्टाक्षरास्त्रयः यादा हो म्व द्वादशकौ पड़ा। महासतो वृद्धतीत्युक्ता" का आा )य पुत्रौ भानुने (नः॑

  • " इ ) तिसा ॥ १८ ॥

[ अर, अ ४. ३.८,१०, २. ८८,३५,२३ १२.५.११. ४. मा १९,८२. ९. १,१०५.८. १४.