पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्४६ ]] बेङ्कट अटर्म मण्डलम् अप चतुर्थोऽध्यायः । 'लावतः पुरुसो ब्याचियारूवि माधयः । माक्षणानि १. ऋ३,२१,४. स्यात् त्रिष्टुवैकादशकेश्चतुर्भिः 'क नने पढ़ि द्वे सूफेन पवे चड़न्ति "यरमे 'ये वाजि पूर्वाभयोजांगवनिहा १. ऋऋ १, २४,१ पादा 'इभ्यै तदा स्वायज॑से सं परि॒पय॑न्त पाश्चतुर्थश्च विरारूपां त्रयो ज्योतिष्म सवण जगती बैराजो लागतो घोभो सां विधादभिसारिणीम् । "यो बाचा विवोच: " नवको दशकश्चैकश्चतुर्थस्त्रष्टुभस्तथा । सा स्यात् त्रिष्टुब्रािस्थाना 'स्व॒स्ति न इन्दौ वृद्धश्रवाः ॥ ५ ॥ अपि वा दशको स्मात मचकः श्रेष्टुभस्तथा । "विराइस्थानै साश्रुषी हव॑मिन्द् मारण्य ॥ ६ ॥ ६. नववि थ. aौ ध॑त॒मस्य॒मृता॑नाम् । जागते भवतस्तु यदि अकादर्शितस्त्रयः इत्रोतम्य भिगो तां २.१४२. पृथक्पृथ ॥ १ ॥ इति तोदाहरणं विदुः ॥ ४ ॥ तथाष्टक: व्यवस्थाम् ॥ २ ॥ सोचत कथयन्ति त्रिष्टुम् ॥ ३ ॥ कथयो शचीदः" । स्यान् सन्तः ॥ ७ ॥ द्वादशिमोऽष्टकोऽन्त्यो बदुन्ति ३. ऋ९, १६२, १२. ७-७, विराट् नेवादि अ २७६३ ४. १०,२३,५. ८.२,११,१