पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६२ ऋग्वेदेसभाष्ये [ अ६, अ ३ व ४९. यस्य॑ ते वि॒श्वमा॑नुप॒ो भूरे॑र्य॒त्तस्य॒ वेद॑ति | वसु॑ स्वार्हं तदा भ॑र ॥ ५२ ॥ यस्य॑। ते॒ । वि॒श्वऽमा॑नु॒षः । भू॒रैः । द॒त्तस्य॑ । वेद॑ति । वस्तु॑ । स्प॒ह॑म् | तत् | आ | भर् ॥४२॥ वेङ्कट० यत् स्वया दश बहु सर्वो मनुष्यः जानाति चतु स्पाईम् तत् आ रेति ॥ ४२ ॥ इति पश्चाष्टके सुतीयाध्याये एकोनपञ्चाशतमो वर्गः ॥ } प तृतीयमध्याय न्यायकारेति माभवः । श्रीवेशदार्थतनयः सम्मन् प्रदर्शमत् ॥ १ ॥ इति वेवटमाधवाचार्यविरचिते ऋवसंहिताव्याख्याने पाकेतोय. ॥ —— इति ऋग्वेदे सभाध्ये पष्ठाष्टके तृतीयोऽध्यायः ॥ ११. मूडो, २३ नाहिरको