पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू४५, म ३७ ] अटम म् २०६५ पेङ्कट० मा सम्पु वृद्धिम् आ वेदयासि, माघ पुनस्य प्रभूतधनकावर्तनवत् भवतु तव मन भस्मासु ॥ ३६॥ क 1 नु । मर्या 1 को नु म॑र्या॒ अमि॑िधिः सखा सखा॑यमब्रवीत् । ज॒हा को अ॒स्मपते ॥ ३७॥ | अमि॑थित | सखा॑ | सखा॑यम् | अब्रजीत् । जहा | क । अ॒स्मत् | ईपसे ||३७ चेङ्कटकनु हे मनुष्या धनाकुष्ट रास्सा सखायम् वदति इन्द्वात् अन्य – कम् नई उघाग, क वा अरमौत परायते इति ( स या ४, २) । 'मान एकस्सिन्नागसि' (ऋ८,४५,३४) इत्यादिकया श्रुत्या नूनम् ऋपिमिन्द्र भाजहारेति न विस्मयते ऋपिरिति ॥ २७ ॥ । ए॒वारे॑ घृ॒पभा सु॒तेऽसि॑न्न॒न्॒ भू॒र्या॑वयः । व॒प्तीप॑ नि॒नता॒ चर॑न् |॥ ३८ ॥ ए॒वारे॑ ॥ वृष॒म॒ । सु॒ते । असि॑न्च॒न् । भूरि॑ । आ॒न॑य॒ । नि॒ऽइ॑व । नि॒ऽरवा॑ | चर॑न् ॥ ३८ ॥ येङ्कट० पुवासे नाम कश्चित् सम्मिन् वृषभ तेनामिपुते सोम धसिन्पन्भबनतु चात्मनि बहूनि धनानि श्रापय । 'श्रमी क्तिवो भवति स्वं हान्त' इति बास्क ( ५, २२ ), अमवा श्वान हन्तीति धागर स यथा निभुता मार्गेज परम्परया जीवमान प्रतिकितवाप धन मार्पयति ॥ ३८ ॥ d दर्द | आ त॑ ए॒ता म॑च॒युजा॒ा हरी॑ गृभ्णे सु॒मन॑था । यदी॑ ब्र॒ह्मभ्य॒ इद्दद॑ः ।। ३९ ॥ आ। ते॒। ए॒ता।चच॒ ऽयुजा॑। हरो॒ इति॑ | गृ॒भ्ये॒ | सु॒मर॑या । यत् । इ॒ग् | ब्रहाऽम्यै १ इत् । चेङ्कट आ गृह्णामि सदभिमुख यातु हस्ताभ्याम् भाकर्षानि तव पुतौह्मणान्ममानौ सवौ "कल्याणरयो । सत् हद धन ब्राह्मण एवं ददासि ॥ ३९ ॥ मि॒न्धि विश्वा॒ा अप॒ द्विषः परि बाधो॑ ज॒ही मृध॑ः | वसु॑ स्मा॒ तदा भ॑र ||४|| मिधि। वि॒िश्वा॑ । अप॑ 1 द्विप॑ । परि वा । । । वसु॑ । स्पा॒ाग्| त आ भर || बेकु८० अप निधि विश्वा द्वेष्ट्री सेना परि जहि च नाव दिसित्री' गृघ । सत सासाम् वसु अस्मभ्यम् आ हर स्पृहणीयम् ॥ ४० ॥ यद्वी॒ळामि॑न्द्र॒ यत् स्य॒रे यत् परी॑ने॒ परा॑भृतम् । वसु॑ स्पा॒र्हं तदा मर ॥४१॥ यत्। वी॒ळौ। इ॒न्द्र। यत्। स्थिरे । मत् । पशन ।' परा॑ऽभृतम् | वसु॑ । स्प॒र्हेम् । तत् । आ । भर॒ ॥ घेङ्कट० यत्, हृढे इद्र।, यत् स्थिरे, यत् च मेध हवया भामृतम् ग्रिन्यतम् धनम् ॥ ४॥ 9 बृद्धत्य मूो. २२ को ५५ घनश्पयति मुड़ा ४ परम्परा सूको ८. सतिसूको ९ निघ १,१० (को) ह ऋ०३४५ ३ प ११८२८३६ नलता मूको का सूको, ७७ कल्या गो ६पादि मूको ३०पादनमू