पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६० ऋऋग्वेदे सभाध्यै [अ ६, अ ३, बॅ ४८. यवा॒ द॑धि॒षे म॑न॒स्यसि॑ मन्द्र॒दा॒नः प्रेदय॑क्षस | मा तत् क॑रन्द्र मृ॒ळये ॥ ३१ ॥ यत् । द॒धि॒षे । म॒न॒स्यसि॑ । म॒न्द॒नः । प्र । इत् । इयक्षसि । मा । तत् । कः । इ॒न्द्र् । मृ॒ळ्य॑ ॥ ३१ ॥ बेङ्कट० यत् भारयसि, यत् च नमस्करोषि मोदमानः यत् प्रपच्छसि तत् सर्वम् इदानीम् काप: । अस्मान् एव सुखय ॥ ३१ ॥ द॒भ्रं चि॒द्धि त्वाव॑तः कृ॒तं शृ॒ण्वे अधि॒ क्षमे॑ । जिगा॑त्विन्द्र ते॒ मन॑ः ॥ ३२ ॥ द॒भ्रम् । चि॒त् । हि । स्वाऽव॑तः । कृ॒तम् अ॒प्पे | अधि॑ि । क्षमे॑ । जिगा॑तु। इ॒न्द्र॒ । ते॒ ॥ मन॑ः ॥ । वेट अल्पम् अपि स्वस्सशस्य कृतम् विश्रुतं भवति पृथिष्याम् । तथा सति गच्छतु इन्द्र | तब मनः मयि ॥ ३१ ॥ तवेदु॒ ता सु॑क॒ीर्तयोऽस॑न्तु॒त प्रश॑स्तयः । यदि॑न्द्र मूळया॑सि नः ॥ ३३ ॥ तये॑ ॥ इत् । ॐ इति॑। ताः। सु॒ऽक॒र्तय॑ः । अस॑न् । उ॒त । प्रश॑स्तयः । यत् । इ॒न्द्र॒ | मुख्यसि । नः ॥ बेकूट० तव एव ताः सुकीर्तयः सम्भवेयु, अपि प्रशस्तयः, यतु] इन्द्र ! अस्मान् सुख. 1 यसि ॥ ३३ ॥ मा न॒ एक॑स्मि॒न्नाग॑सि॒ मा द्वयो॑रु॒त त्रि॒षु ॥ ३४ ॥ मा १ नः॒ः । एकैस्मिन् । आग॑सि । मा । द्वयो॑ः ॥ उ॒त । त्रि॒षु ॥ वः ॥ मा | ए ॥ भूरि॑षु ॥३४॥ मान् एकस्मिन् आगसि, भा घदयोः अपि च मिषु, माघ शुर। बहुषु अपि ॥ १४ ॥ वि॒भग॒ा हि त्वाव॑त उ॒ग्राद॑भित्रअ॒ग्निः । द॒स्माद॒हीः ॥ ३५ ॥ वि॒भ्य॑ । हि । त्वाऽव॑तः । उ॒म्रात् । अ॒भि॒ऽमभन्न॑ः । द॒स्मात् । अ॒हम् | ऋ॒ति॒ऽसः ॥ ३५ ॥ ये० विभर्मि दिश्वत्सरशाद उद्भूर्णात् शत्रुपुराणामभिप्रदः उपक्षपयितुः सांसदतः ॥३५॥ दवि पहाटके तृतीयाध्याये नष्टचत्वारिंशो वर्गः ॥ मा सख्यु। शून॒मा वि॑दे॒ मा पु॒त्रस्य॑ प्रभूवसो | आ॒घृ॒त्व॑द् भूतु ते॒ मन॑ः ॥ ३६ ॥ मा। सयु॑ः।शून॑म्।आ। वि॒िदे॒। मा पु॒त्रस्य॑ प्र॒भुव॒ो इति॑ प्रभुयसो । आ॒ऽवृत्व॑त् । भू॒त॒ । ते॒ । मनः॑ः ॥ ३ का म्फो० ४. मेहकरे ५-५ हिंसा स १. मो. २. मूडो,