पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २६ मे १५] भटमं मण्डलम् २६८९ वेङ्कट० यः वाम् अस्यन्तं व्यासम् नेतृम्यां पातव्यं सोमम् बुध्यते, तस्य मार्गम् अधिनौ! परि गच्छतम् मां कामयमानौ ॥ १४ ॥ अ॒स्मभ्यं॒ सु धृ॑षण्वसू॑ य॒ातं॑ व॒ति॑र्नृपाय्य॑म् | वि॒षु॒द॒दे॑व य॒ज्ञम॑हथुगि॒रा ।। १५ ॥ अ॒स्मय॑म् । सु । वृ॒र॒ण्व॒षु॒ इति॑ वृ॒षण॒ऽवस् । य॒तम् । व॒र्तिः । नृ॒ऽपाय्य॑म् । वि॒षु॒दुहा॑ऽइव । य॒ज्ञम् । ऊ॒ह॒थुः । गिरा || १५ || बेङ्कट० मस्मदर्भम् वृषण्वसू । सुष्ठु यातम् मार्गम् नृपाप्यम् । सोमं प्रति | युवाम् स्तुत्या यज्ञम् रुयुः मनुष्येषु । 'विपुभुक् शरो" भवति विष्वत् हिनस्वीति तेन यथा मृगम् अभिलषित देशं प्रापयति तद्वत् इति ॥ १५ ॥ इति पहाटके द्वितीयाध्याये अष्टोवर्गः ॥ बाहु॑ष्ठौ वा॑ हवा॑नां॒ स्तोमो॑ दूतो हुंबनरा | युवाम्यौ भूत्वविना ॥ १६ ॥ बाहि॑ष्ठः । इ॒म् । ह॒वा॑ना॒म् । स्म॑ः । द्रुतः 1 हुव॒त् । नरा॒ । यु॒वाभ्यो॑म् । भू॒तु ॥ अ॒श्विना ॥१६॥ बेङ्कट० बोदृतमः वाम् स्तोन्द्राणां मध्ये मद्रीय स्तोम दूतभूतः श्रापति हे नरौ ! | स चायं स्तोमः युवान्याम् भवतु प्रियकरः अश्विनौ ! यशे ॥ १६ ॥ यद॒दो दि॒वो अ॑र्ण॒व इ॒षो वा॒ा मद॑थो गृ॒हे । श्रुतमिन्मे॑ अमर्त्या ॥ १७ ॥ यत् । अ॒दः । दि॒वः । अ॒र्णेवै । इ॒पः । वा । मद॑थः । गृ॒हे । श्रुतम् | इत् | मे | अमर्त्यो ॥ १७ ॥ व 'यदि अस्य लोकस्य 'अस्थाने मदयः पिच इण्ठतः यजमानस्य गृहे, शृणुतम् एव मम स्तोत्रम् असत्य! या अशः अमुष्मिन् इत्यर्थः ॥ १० ॥ } उ॒त स्या श्वे॑त॒याम॑री॒ वाहि॑ष्ठा वा॑ न॒दीना॑म् 1 सिन्धुर्हिर॑ण्यवर्तनिः ॥ १८ ॥ उ॒त । स्या । श्वे॒न॒ऽयाव॑री । वाहि॑िष्ठा | वा॒ान् | न॒दीना॑म् । सिन्ध॒ः । हिर॑म्पऽयतेनेः ॥ १८ ॥ घेङ्कट० अपि च पूषा श्वेतयावरी नाम, श्वेतजन यावीति | योद्धृतमा सुवयोः भवतु मदीनाम् माथि नदीम ऋषिः यसति मध्ये स्वन्दमाना हिवरमणीयमार्गेति । यामू सामू ॥ १८ ॥ स्मा॑दे॒तया॑ सु॒ीर्त्याविना श्वे॒तयः॑ पि॒या | यथे शुभयावाना ॥ १९ ॥ 1. नाहित मूहो २ पाप मूको. ३. नूसारे मुझे, ४-४. दुरी को, ५-५ मास्तिको ८-८ वामदलामे मुझे ९. १. दूरभूत मूहो. ७७ यदस्य मो. १०. - ३३६