पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८८ ग्वेद समाप्ये अ॒श्विना॑ । सु॒ । ऋ॒षे॑ । स्तु॑हि॒ । कु॒वित् । ते॒ । श्रतः ॥ इ॒व॑म् । नेदी॑यसः । कुळातः । प॒णीन् । उ॒त ॥ १० ॥ [85,01 अ २, ६ २७ वेफुटसुद्ध रहि अधिनों भुपे ! | यहु से द्वानम् अश्विनी शृणुतः अन्तिकतमानू अपि च हिंस् पशीन अधिनौ इति ॥ ३० ॥ "इति पढाष्टके द्वितीयाध्याये सप्तपिंशो वर्गः ॥ वैय॒श्वस्य॑ श्रुतं नरो॒तो मे॑ अ॒स्य वे॑दधः । स॒जोप॑सा वरु॑णो मि॒त्रो अ॑र्य॒मा ॥११॥ यै॒य॒श्वस्य॑ । श्रु॒तम् । नः॑रा॒ । उ॒तो इति॑ । मे॒ । अ॒स्प | वेद॒यः । स॒ऽजोप॑सा । धरु॑णः । मि॒त्रः । अर्यमा ॥ ११ ॥ वेङ्कट० वैव विश्वमनसः मम अपि च नरो।" शृणुतं ह्वानम् | अघि रात् सदोये जानी- तम् । अथ सत्सङ्गतो मित्रावरणो धर्ममा च शृण्वन्तु इति ॥ ११ ॥ यु॒वाद॑त्तस्य धिष्ण्या यु॒त्रानी॑तस्य सूरिभिः । अह॑रहर्घृपणा माँ शिक्षतम् ॥१२॥ युवाऽद॑त्तस्य । धि॒ष्प्या॒ा। यु॒त्राऽनी॑तस्प ॥ सुरिऽभिः । अहेःऽअहः । बृपणा | मोम। शिक्षतम् ॥ १२ ॥ बेङ्कट० गुषाय गत् स्तोदृभ्यः दीयते हे धिषणा ! युवायां यत् नीयते स्तोतृभ्यः अहरहः पुषणी ! महाम् च सादृशम् शिक्षणम् ॥ १२ ॥ यो घा॑ य॒ज्ञेभि॒रावृतोऽधि॑चत्रा व॒धूरि॑व । स॒प॒र्यन्त शु॒भे च॑क्राते अ॒श्विना॑ ॥१३॥ गः । वा॒ाम् । य॒ज्ञेभिः॑ । आऽवृ॑तः । अधि॑िनला च॒धुःऽह॑य । स॒प॒र्य॑न्ता॑ । शु॒भे । च॒क्र॒ाते॒ इति॑ । अ॒श्विना॑ ॥ १३ ॥ यः मनुष्य यो:: परिनिहितषचा वधूर इव श्रेण तम् अधि सदन्ती शुभेचकाते परिचन्तौ इति परोक्ष उत्तरः ॥ १३ ॥ यो वा॑मु॒रु॒व्यच॑स्तषं॒ चि॑िक॑तति नृ॒षाय्य॑म् | व॒र्तिर॑श्विना॒ परि॑ यात॒मस्य॒यू ॥१४॥ यः । इ॒म् । उ॒रु॒व्यच॑ऽतमम् । चिके॑तति । नृ॒ऽपाय्य॑म् । व॒र्तिः । अ॒श्वि॑ना॒ा । परि॑ । या॒त॒म् अ॒स्मा॒ऽयू इस्मा॒ऽयू ॥ १४ ॥ 1 - 1. तुम्पमधि वि तुभ्यविभ मूको.५, मम्फो. ६. नराः मूल्ये, 10. नास्ति अ 15 परिदित सूफो. २. दिसत भूको. ३-३. श्रीनपि च मूको. ७. शृणुव मूको. ८. तम्, सूको. ४-४. नास्ति ९. पृषणो मूको