पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६० ऋग्वेदे गभाज्ये [ अ६ अ २, ९. स्मत् । ए॒तयः॑ । सु॒ऽ र्या । अश्वि॑ना । वे॒नयो॑ धि॒या । वर्हेच॒ इति॑ दु॒धय॒न॒ ॥ १९ ॥ येङ्कट० शोभनम् एतमा 'सुदुत्या वेतमा धारयिया नद्या हे शुभ्रगमनी ! ॥ १९ ॥ काशिनो ! युवाम् उद्येथे यु॒क्ष्वा हि त्वं र॑थ॒ासहा॑ यु॒धस्त्र॒ पोप्या॑ वसो । आन्न चायो मधु॑ पिचास्माकं॑ सच॒ना गृ॑हि ॥ २० ॥ यु॒क्ष्त्र । हि । त्वम् । ए॒ष॒ऽसहा॑ । यु॒त्रस्वं॑ 1 पोष्पौ । च॒सो॒ इति॑ 1 आत् । नः॒ । घा॒यो॒ इति॑ । मधु॑॑ पि॒त्र | अ॒स्माक॑म् | सना | आ | गृहि ॥ २० ॥ I वेङ्कट० अय वायग्य | गुल हि त्वम् रथस्य बहनशमी नायो ! स्येऽवी मथ को भस्मासु मिश्रय मावासेपो वासथितः अपायो ! अस्माकम् मधु अस्माकम् सवनानि आ गच्छ ॥ २० ॥ 'इति पष्चाष्टके द्वितीयाध्याये एकोनिशो वर्ग ॥ तव॑ वावृतस्पते॒ त्वजमातरभुत । अस्पा घृणीमहे ॥ २१ ॥ त॑ । वा॒षो॒ इति॑ । ऋ॒ ऽप॑ते॒ अष्टुं । जामात | अद्भुत असि 1 आ | घृणीमहे ॥ २१ ॥ चेहू८० तव थायो ! यशस्य पते! त्वष्टु जामात, इतिहासापेक्षम्, महम्! पाल्नानि आ घृणीमहे ॥ २१ ॥ लष्टुर्जामा॑तरं॑ व॒यमीशनं रा॒य ई॑महे । सु॒वाव॑न्तो वा॒ायु॑ सु॒म्ना जना॑मः ॥ २२॥ त्वपु॑ । जागा॑तम् । य॒पम् । ईशा॑नम् । ए॒य | ईमहे | स॒ऽन्त । वा॒यु॒म् । इ॒म्ना । जना॑स ॥ वेङ्कट० लघु जामातरम् नयम् ईश्वरम् धनानि याचामडे भितसोना "दायुम्, नज्ञानि' जनाः ॥ २२ ॥ वायो॑ य॒हि शि॒वा दे॒वो वह॑स्व॒ा सु स्व्य॑म् | वह॑स्य म॒हः पृ॑थुपक्षैसा रथे॑ ॥२३॥ वायो॒ इति॑ । याहि॑ । शि॒न॒ । आ । दि॒व । वह॑स्व | सु | सुअव्यंम् । वह॑स्व । म॒ह । पृथि॒ऽपक्ष॑सा । रथे॑ ॥ २३ ॥ वेङ्कट० भा याहिं ब्रायो] दिव कल्याणम् ( 1 ) 1 प्रापय सुष्टु भारसोय शोभनाश्वसङ्कम् । पृथुपक्षसो भवो महारत्वम् रमे मद्दान्तौ बाम् ॥ २३ ॥ आपम १-१. °ल्या शोभनयावे°२. देवि ३. युद्धे मूको ४ भइ मूको ५. मूको. ६.६० नास्तिको इनास मूको ८८. युवनानि मूको ९ स्वत सम्बोधनं साधीय द्र