पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. २४ मे १४ ] अटमं मण्डलम् २६७७ घेङ्कट इन्दुम् इन्द्राय आ सित। पितु स सोमं मधुरतं चा अन्न महत्वैन' प्रचोदयति ॥ १३ ॥ उपो॒ हरी॑णा॒ पति॒ दक्षि॑ पृ॒श्चन्त॑मत्रत्रम् | नून॑ श्रु॒धि स्तुव॒तो अ॒श्व्यस्ये ॥ १४ ॥ उप॒ इति॑ ।हरी॑णा॒ाम् । पति॑ग् । दक्ष॑म् । पृञ्चन्त॑म् । अनव॒म् । नूनम् । श्रुधि॒ि स्तुपु॒तः। अ॒न्यस्य॑ ॥१४॥ घेङ्कट० उपो अनवम् अश्वानाम् पतिम् यलम् पर्चपस्तम् । सम्मति शृणु स्तुत्रन्तम् वैषश्वम् विश्व- मनसम् ॥ ३४ ॥ न॒ह्यङ्ग पुरा च॒न ज॒ज्ञे वी॒ीरत॑र॒स्त्वत् । न रा॒या नैवा न अ॒न्दनः॑ ॥ १५ ॥ न॒हि । अ॒ङ्ग । पु॒रा । च॒न । जुज्ञे । ब॒रिऽत॑र । अत् । न । रा॒या । न । ए॒वऽ । न । म॒न्दनः॑ ॥१५॥ वेङ्कट नहि आए पुरा चन हुन्छ ! ज्ञात " त्वत, दौरतरः कश्चित् । न कश्चित् राया त्वत्तोऽतिरिक्त, न अपि अवनेन, न च स्तुत्या धनवान् रक्षक स्तुत्य च स्वतोऽन्यः न जात इति ॥ १५ ॥ 'इति पठाएके द्वितीयाध्याये सप्तदशो वर्ग ॥ ए मध्य म॒दिन्त॑रं मि॒श्च वा॑ध्वयो॒ अन्ध॑सः । ए॒वा हि वीरः स्तव॑ते स॒दावृ॑धः ॥ १६ ॥ 1 आ । इत् । ऊ॒ इति॑ । मनः॑ः । म॒दिन्ऽत॑रम् | मि॒ञ्च | था | अ॒ध्यो॑ इति॑ । अन्ध॑सः । ए॒व । हि । वी॒रः] स्रे॑ते । स॒दाऽवृ॑ध ॥ १६ ॥ चेङ्कट० आ सिद्ध एव ले गृहीतम् मन्दः भविन्तरम् सोमस्य रसम् अध्यय। एवम्, हिं बौर. सहूयते सदावृद्ध ॥ १६ ॥ इन्द्र॑ स्थातर्हरी॑णा॒ नवि॑ष्टे पू॒र्व्यस्तु॑तिम् । उदा॑न॑षु॒ शव॑सा॒ न अ॒न्दना॑ ॥ १७ ॥ इन्द्र॑ । स्था॒त॒“ । ह॒री॑णा॒ाम् । नवि॑ । ते॒ | पू॒र्व्यऽस्तुतिम् | उत् । आ॒न॒श | शत्र॑सा । न ॥ अ॒न्दना॑ ॥१७॥ अविष्य अश्वानाम् । म कश्चित्त मया स्तुतिम् उद्यानोति बलेन, न अपि भन्दु- नया पूजनोयेन धनेन । न तो वळवान् धनी वास्तोत्यर्थः ॥ १० ॥ तं वो॒ो बाजा॑नां॒ पति॒महु॑महि॑ श्रव॒स्यवः॑ः 1 अप्रा॑य॒भिर्य॒ज्ञमि॑त्रा॑वृ॒धेन्य॑म् ॥ १८ ॥ तम्।व॒ 1बाजा॑नाम्।पति॑म्। अह॑महे । श्रृत्र॒स्य॑ । अप्रा॑यु॒ऽभि । य॒ज्ञेभि॑। य॒त्र॒धेम्प॑म् ॥ १८॥ ३. सेवन सूफो. ४-४, रा...जा' को. 1. Fragest २-२. रसवाको. ५. १ भूको. ६-६. नाहित मूको ७७. "वयंवे ...समुको.