पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे राभाष्ये [ ६, अ २, द १६. इन्द्र॒ यथा॒ा ह्य॑स्त॒ तेऽप॑रीनं॑ नृ॒तो॒ शव॑ः । अमृ॑क्ता रा॒तिः पु॑रुहूत झुपै ॥९॥ इन्द्र॑। यथा॑ । हि। अस्ति। ते॒। अप॑रऽइतम् । नृ॒तो॒ इति॑ । शव॑ । अमृ॑क्ता । राति । पुरु॒ऽहूत | झुपै ॥ ९ ॥ २६७६ सभा बेट० इन्द्र ! गया हि ते भवति शत्रुभि अपरिंगत अलम, नंतः | नर्संचित ! या, पुरुहूत! राति च शत्रुमि अहिंसिता दामुपे' भवति स्वत प्रभूतं धन न हिंसम्वि' शत्रय ॥ ९ ॥ आ घृ॒ष॑स्य महामह म॒हे नृ॑तम॒ राध॑से । दुहभि॑िद् दृा मघनन् म॒घच॑ये ॥१०॥ नृप॒स्च॒ । महाऽमह॒ । म॒हे । नृतम् | राध॑से । आ । दृळ्छ । चित् । दृह्य | मघऽव॒न् । म॒घत्त॑ये ॥ १० ॥ चेङ्कट० मा सित्र स्वोदरम् हे अत्यन्यपूज्य ! मइते' 'नेतृराम ! घनाय । इहितान्यपि शत्रुपुराणि विवारय मघवन् ! धनाभाव ॥ १० ॥ इति पहाटके द्वितीयाध्याये पोडशो वर्ग' || नू अ॒न्यत्रा॑ चिद॒द्विव॒स्त्वन्नो॑ जग्मुरा॒शस॑ः । मध॑वञ्च॒ग्धि तव॒ तम॑ क॒तिभिः॑ः ॥११॥ नु । अ॒न्यत्र॑ । चि॒त् । अ॒द्वि॒ऽत्र॒ | खत् । न । जग्भु | आ॒ऽशसे । मह॑ऽवन् । शन्धि | त । तत् । नू । कुतिऽभि ॥ ११ ॥ . चेङ्कट त्वच अन्यन पुरा अस्माकम् आशसनानि जम्मु अपरिज्ञानात् । इदानीम् मघवन् देहि 'तावकम् ततू' धनम् असाभ्यम् उतिमि स || 3 | । न॒ाग नृ॑तो॒ त्वद॒न्य॑ वि॒न्दामि॒ राध॑से । रा॒ये द्यु॒म्नाय॒ शव॑से च गिर्वणः ||१२|| न॒हि॑ि । अ॒ङ्ग।नृतो इति॑ । अत् । अ॒न्यम् । पि॒न्दामि॑। राध॑से । रा॒ये । पु॒म्नाय॑ । शर्बसे॥ च ॥ गिर्वण ॥१२॥ बेडर० नहि भ हे नर्तयित । त्वत्त अन्यम् एभे भन्नाय धनाय कीत्यें बलाय च गिवेण ॥ ॥ ३२ ॥ एन्दु॒मिन्द्रोय सिञ्चत॒ पिर्वाति सोम्यं मधु॑ । प्र राध॑सा चोदवाते महित्व॒ना ।१३। आ | इन्दुम् । इन्द्रा॑य । सु॒श्वत | पिति | सोम्यम् | मधु । प्र 1 राध॑सा । चोदयाते । महित्व॒ना ॥ १३ ॥ 5 अप्रतिम २-२ तनतन् म०Br९५ सना मूको तापे मूळो. ३३ ६ ६. नास्ति को निर्दि० मूको ७ नाहित ४-४ "यिन्तमह बिं ८-८ ताबन्न मूको