पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदमं मण्डसम् २६७५ सू. २४, मं ५ ] वेङ्कट या दर्प इन्द्र वितं करोषि जनानाम् निरेकम् अपि प्रियम् धनं निरकं भवति विरेचनामिनाद्वा स स्पं टटेन मनसा है धृणो स्यमानः धनम् अस्मभ्यम् आ हर ॥४॥ न ते॑ स॒व्यं न दक्षिणं हस्तै वरन्त आमुरैः । न परवाच हरिवो॒ो गवि॑िष्टिषु ।। ५ ।। न । ते॒ । स॒पम् । न । दक्षि॑णम् । हस्त॑म् | च॒न्ते॒ । आ॒ऽमुरः । न। परि॒ऽबाध॑ः । ह॒रि॒ऽवः| गोऽईटियु ॥ ५ ॥ वेङ्कट० न ते सव्यम् हस्तम् न अपि दक्षिणम् हस्तम् यारयन्ति आभिमुख्येन सर्वाः प्रतियोद्वारः, नघ परिवाथः परितो बाधमानाः इखिः । गवामन्चेषणेषु ॥ ५ ॥ 'इति पटाके द्वितीयाध्याये पञ्चदशो दर्गः ॥ आ गोरि प्र॒जं गीर्भिणोम्यदेवः । आस्मा कामै जरि॒तुरा मर्नः पृण ॥ ६ ॥ आ । त्वा॒ । गोभि॑ऽइय । प्र॒जम् । गोःऽभिः । ऋणोमि॒ । अ॒द्वि॒श्व॒ः । आ 1 स्म॒ । फाम॑म् । ज॒रि॒तुः । था | मन॑ः | पृ॒ण॒ ॥ ६ ॥ वेङ्कट या गोपालः गाः राजे प्रक्षिपति एवँ स्वां स्तुतिभिः विध्यामि दविन्! 1 आ पूरय कामम् स्तोतुः मनः ॥ ६ ॥ विश्वा॑नि वि॒श्वम॑नसो धि॒या नो॑ वृत्रहन्तम । उच॑ प्रणेत॒रधि॒ पू च॑सो गहि ॥७॥ 1 विश्वा॑नि । वि॒श्वम॑नसः । धिया नः 1 वृत्रहन्ऽतम् । उम॑ । प्रनेतरित प्रऽनेतः । अधि॑ | सु | चसो इति॑ | गृ॒हि॒ ॥ ७ ॥ कुट० विश्वमनसः गम हे उपद्रवाणाम् अतिशयेन इन्द्रः ! उद्गूर्ण! प्रणेतः । यासपितः! विश्वानि स्तोत्राणि कर्माणि वा भिया सुष्उ अभि गमव ॥ ७ ॥ व॒यं ते॑ अ॒स्य वृ॑त्रहन्॑ वि॒द्याम॑ शूर॒ नव्य॑सः । यसो॑ः स्व॒ाईस्य॑ पुरुहूत॒ राध॑सः |८| व॒यग्ग् } ते॒ । अ॒स्य ॥ वृ॒त्र॒ऽह॒न् । वि॒याम॑ शुर | नव्य॑सः । वसो॑ः । स्प॒र्ह्रस्य॑ । पु॒रु॒ऽहू॒त॒ । राध॑सः ॥ ८॥ बेट० बगमू तव इदम् सुनहन्] हमेमहि शूर नवधरम् धर्मस्पृहणीयम् पुरुहूत साधकम् इति ॥ ८॥ १-१. नाहित मूको. २. मोवाल: मूको. ३. वि.विश्वातः मुको. ५. वसुं मूको.