पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६७८ शाग्वंदे सभाप्ये [अ६, २, १८. घेङ्कट० तम् युष्माकम् अनानाम् पतिम् यामः सयामाः 'अप्रमायद्भिः अग्रगण्डनिः' घा मनुष्यैः यज्ञैः वर्धनोयम् ॥ १८ ॥ तो स्ववा॑म॒ सखा॑य॒ कृ॒ष्टीर्यो विश्व अभ्यस्त्ये स्तोम्प॑ नर॑म् । इत् ॥ १९ ॥ ए॒तो॒ इति॑ । नु॒ 1 इन्द्र॑म् । स्तोम | सखा॑यः | स्तोम्य॑म् | नर॑म् । कृ॒ष्टीः । यः । विश्वा॑ः । अ॒भि । अस्ति । एकैः ॥ इत् ॥ १९ ॥ वेट० गच्छत क्षिप्रम् | स्तवाम इन्द्रम् हे सखायः स्वोमाईम् नैतारम् सर्वाः प्रजाः यः एकर एवं अभि भवति ॥ १९ ॥ अरुधाय गुर्विषि॑ यु॒क्षाय॒ दस्म्मो॒ वच॑ः । घृ॒तात् स्वादी॑यो॒ मधु॑नश्च वोचत ॥२०॥ अ॒र्गोऽरुधाय । ग॒ोऽइषे॑ 1 यु॒क्षाय॑ । दस्म्य॑म् । वच॑ः । घृ॒तात् । स्वादी॑षः । मधु॑नः । च॒ | बचत ॥२०॥ ● बेट० स्तुत यो न रणद्धि ग्रहमै स्तुतिमिच्छते दीप्ताय दर्शनीयम् वनः मृतात् च मधुनच स्वाद्भुतरम् घृत 'धन एवं म इदं धृताच मधुनश्च स्वादीयोऽसिद्ध श्रीतिः स्वादीयोऽस्त्वित्येव तदाद्द' इत्पाश्वलायनम ( आयु १,१,५ ) ॥ २० ॥ "इति पष्ठाष्टके द्वितीयाध्याये अष्टादशो गं.' ॥ यस्यामि॑तानि वी॒र्या॑ न राध॒ पये॑तवे । ज्योति॒र्न विश्व॑म॒भ्यस्त दक्षिणा |२१| यस्य॑ । अनि॑ितानि ! वी॒र्या॑ । न 1 राघैः । परि॑ऽए॒तवे । ज्योति॑ । न । विश्व॑म् । अ॒भि । अस्ति । दक्षिणा ॥ २१ ॥ वेङ्कट० गस्य वीर्याणि न परिमितानि, न धनम् शयुभिः परिगन्तुं शक्यम् | ज्योति। अन्तरिक्षम् इय यस्प दानं सबै सोसृजनम् अगि भवति । यहा येन दुरं धनम् अभिभवति सबै शत्रुम् ॥ २१ ॥ स्तु॒हीन्द्रः॑ व्यश्च॒वदने॑णि॑ वा॒ाजि॑िनं॒ यम॑म् । अ॒र्यो गर्य॒ मह॑मानं॒ वि दा॒शुषे॑ ॥ २२ ॥ स्तु॒हि । इन्द्र॑म् । व्य॒श्व॒ऽवत् । अनु॑मि॑िम् । वा॒जिन॑ग् । यम॑म् । अ॒र्यः । गय॑म् । मह॑मान॒म् | वि | दाशुषे॑ ॥ २२ ॥ वेङ्कट० स्तुहि इन्द्रम् हे विश्वममः !" व्यश्ववत् अहिंसकम् । अहिंसाकर्मा वलिनम् नियतव्यम् शर्थिभिः । स्वामी धनम् पूज्यमानम् वि सरति दाशुषे ॥ २२ ॥ 1. पग वि, महाद्रिः प्रम • सुनाम मूको ३ नास्ति भूको ४.४. शास्ति मूहो. ५ वाममो वि; श्रामनोभ६. आदि मूको, ७७. स्वामिदद मुफो.