पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्वेदे सभाध्य [ क्ष ६, क्ष १, ४ ९५, अ॒पामुभि॑िर्मद॑न्निव॒ स्तोम॑ इन्द्राजिरायते | वि ते मदो अराजिषुः ॥ १० ॥ अ॒पाम् । ऊ॒र्मः । मद॑न्ऽङ्क्ष्व । स्तोम॑ः | इ॒न्छ | अजयते || ते॒ | मदा॑ः | अ॒जिषुः ॥१०॥ २६२८ वेंदूट० अपाम् कर्मि: हन्यत् इव मदीयजोमः इन्द्र | अजिरायते 'अजिरम्' (निए २,१५ ) इति सिमनाम। शीघ्रं निर्गच्छति व राजन्वे सब गोममदाः ॥ १० ॥ इति पाष्टके प्रथमाध्याये पाठशोः ॥ एवं द्वि स्तो॑य॒वने॑न॒ इन्द्रास्यु॑क्य॒पर्धेन । स्त॒णात कृत् ॥ ११ ॥ त्वम् । हि । स्तो॒न॒इश्वे॑नः। इन्द्र॑ । अति॑ । उ॒क्य॒यवे॑नः । स्तो॒तॄणाम् ॥ उ॒त । भ॒द्रुऽकृत् ॥ ११ ॥ वेङ्कट० निगदसिद्धर ॥ ११ ॥ इन्द्र॒मित् के॒शिना॒ा हरी॑ सोम॒पेया॑य वक्षतः | उप॑ य॒ज्ञं सुराधेसम् ॥ १२ ॥ इन्द्र॑म् । इत् । के॒शिना॑ । इरौ॒ इति॑ । सोम॒ऽपेया॑य । वृक्षत॒ः 1 उप॑ य॒ज्ञम् । सु॒राध॑सम् ॥ १२ ॥ चेट० इन्द्रम् एव प्रशस्तकको अधौ सोमपानाप बद्दतः यज्ञमू प्रति मुधनम् ॥ ३१ ॥ अ॒षां फेन॑न॒ नम॑च॒ः शिर॑ इ॒न्द्रोद॑वर्तयः । विश्वा॒ यज॑य॒ः स्पृधः॑ः ॥ १३ ॥ अ॒पाम् । फेर्नैन । नर्मुचेः । शिरैः । हुन्छ | उत् | अवर्तयः । विश्वः । यत् । अर्जयः । स्पृर्घः ॥ १६ ॥ चे० अपाम फेन आभून नमुः शिरः इन्द्र उद अनर्तयः, यदा विश्वाः स्पृधः शत्रून् र अजयः ॥ १३ ॥ म॒ायाभि॑रु॒त्सिसृ॑प्सत इन्द्र॒ द्यामारुरु॑क्षतः । अव दस्यु॑रधनुधाः ॥ १४ ॥ प्रा॒याभि॑ः। उ॒त्ऽससे॒प्स॒तः । इन्द्र॑ । याम् । आ॒ऽहरु॑क्षतः । अत्र॑ । दर्यून् । अधनुषाः ॥ १४ ॥ अशान हथिव्याः सतुमिच्छतः इन्द्र धामू भारुरुक्षतः अब मधूनुयाः शत्रून् ॥ १४ ॥ असुन्यामिन्द्र संसद् विपूर्वी व्य॑नाशयः । सोम॒पा उत्त॑नो॒ भव॑न् ॥ १५ ॥ अ॒स॒त्वाम्” । इ॒न्द्र॒ । स॒ण्ऽसद॑म् । त्रिर्पूचीम् | वि 1 अनाशयः । सोमा॒ऽपाः । उत्त॑रः ॥ भव॑न् ॥१५॥ बैट अभिपवर्जिताना इन्त्र संसदम् विषूगोम् वि अनाशय सोमाः उच्छ्रिता वन् सर्वेभ्यः ॥ १५ ॥ इति पहाटके प्रथमाध्यामे पोडशो वर्गः ॥ 11. यन्ति सम्यन्तीय वि. १. जसेवि अते म. ३-३. नास्ति मू. ४ महिनौ मूको धनः मूको ६. भूते व ७ प १,५३४j-द्र-