पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२७ सू१४, ४ ] अटम मण्डलम् न ते॑ य॒र्तास्ति॒ राध॑स॒ इन्द्र॑ दे॒षो न मस्यै॑ः । यद् दित्स॑सि स्तु॒तो म॒घम् ॥ ४ ॥ न । ते॒ । व॒र्ता | अ॒स्ति॒ । राध॑स॒ | इन्द्र॑ | दे॒व । न | मये॑ । यत् | दिव्स॑सि | स्तु॒त । म॒धम् ॥४॥ येते धनस्य धारक "विद्यते इन्द्र देव नश्व मनुष्य यदि तुमिच्छसि स्तुत धमन् ॥ ४ ॥ य॒ज्ञ॒ इन्द्र॑मवर्धय॒द् यद् भृमि॒ व्यव॑र्तयत् । च॒क्राण ओप॒शं दि॒वि ॥ ५ ॥ य॒न । इन्द्र॑म् । अ॒वर्धयत् । यत् । भूमि॑म् | वि । अव॑र्तयत् । च॒क्राण । ओप॒शम् ॥ दि॒वि ॥ ५ ॥ पेट० गज्ञ इत्रम् वर्धयति मत, क्षयम् भूमिम् विविध वर्तपति भकान कुनैन् 'दिवि ओपशम्। पोऽध. स्थूणत्र स्थित्वा विभर्ति दिव स ओपरा ॥ ५॥ "इवि पाष्टके प्रथमाध्याये चतुर्दशो वर्ग ॥ वा॒वृधा॒नस्य॑ ते व॒यं विश्वा॒ धना॑नि जि॒ग्युप॑ः 1 क॒तिमि॒न्द्रा धृ॑णीमहे ॥ ६ ॥ व॒षूधा॒नस्य॑ । ते॒ । व॒यम् । विश्वा॑ | धनानि । जि॒शुषे॑ । उ॒तिम् | हुन्न । आ | वृणीमहे || ६ || चेङ्कट० वर्धमानस्य ते वयम् विश्वा धनानि विजितवत रक्षणम् है इन्द्र ! आ ॠणीमद्दे ॥ ६ ॥ । 1 व्यथ॒न्तरि॑क्षमतर॒न्मदे॒ सोम॑स्य रोच॒ना । इन्द्र॒द्रो॒ यदभि॑नद् व॒ल॑म् ।। ७ ।। नि । अ॒न्तरि॑क्षम् । अ॒ति॒र॒त् । मदे॑ । सोम॑स्य | रोच॒ना | इन्द्र॑ । यत् | अभि॑िनत् । व॒लम् ॥ ७ ॥ यदा अभिनत्रै असुर अवर्धयत् अन्तरिक्षम् सोममदे रोचनन सेचसा, इ ये मुहम् ॥ ७ ॥ उद् गा वा॑ज॒दक्षि॑रोभ्प आ॒विष्कृ॒ण्वन् गुहा॑ स॒तीः । अ॒र्वाश्चै नुनुदे वुलम् ||८|| उत्।गा । आज॒त्। अङ्गैर ऽभ्य | आदि | कृणन् | गुहा॑ | सौ | अ॒र्चाच॑म्। जुनदे॒| लम् ॥ ८॥ नेट० उत् आज पशु पणिभि अपहृतान् अङ्गिरोभ्य आदि कृण्वन् गुहायां धर्तमानान् । अभिमुखम् आगच्छन्तम् वल्म् १"च नुदे ॥ ८ ॥ इन्द्रे॑ण रोच॒ना दि॒षो दृळ्हानि॑ हि॒तानि च । स्थि॒राणि॒ न प॑रा॒ँदै ॥ ९ ॥ इन्द्रेण । रो॑च॒ना । दि॒व । दृळ्हानि॑ | दुहि॒तानि॑ च॒ स्वि॒राणि॑ । न । पु॒रा॒ऽनुदे॑ ॥ ९ ॥ चेङ्कट० इद्रेण ज्योतीपि दिन ददानि रहितानि स्थिराणि न च परानोधानि" ऊर्ध्वम् ॥ ९ ॥ I १. [पार मूको. औरगन: वि ८. मानायाम् वि ३. लागि भवते दिडम ७ शिवि". २०२१, १७२६, दिपोम्मको ५. सूको ४४ नास्ति को ५. शरीरम् मूको ९. छतै प १० च मूको. ११. परणेशानिवि, परा" अ