पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१५, १ ] अहमं मण्डलम् [१५] गोयुक्त्यश्वसूतिनो काप्चायनावृपी | इन्द्रो देवता | उष्णिक् चन्द ' तम्ब॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टुतम् | इन्द्रै गर्भस्त॑वि॒षमा वि॑वास ॥ १ ॥ तम् । ऊ॒ इति॑ । अ॒भि । प्र । गायत । पुरुऽहुतम् । पुरुऽस्तुतम् । इन्द्र॑म् । गा॒ऽभिः । त॒वि॒षम् । आ । वि॒िवास॒त॒ ॥ १ ॥ । येङ्कटतम् एव अभिप्र गायत पुरुहूतम् पुरुष्टुतम् इन्द्रम् गीर्भिः महान्तम् आभिमुखयेन परिचरत ॥ 1 ॥ २६२९ यस्य॑ द्वि॒वह॑सो बृहत् सहो॑ द॒धार॒ रोद॑सी । गिरीरज स॒पः स॑र्व॒पत्व॒ना ॥२॥ यस्प॑ । द्वि॒िऽवह॑सः । बृ॒हत् । सह॑ः। धा । रोद॑सो॒ इति॑ वि॒रीन् । अना॑न् । अ॒पः । स्वैः 1 बृप॒ऽअ॒ना ॥२॥ घेङ्कटथ् यस्य द्वयोः स्थानयोः परिवृहस्य' महद् बलम् धारपति द्यावापृथियो । मेघान् गमनशीलान् अन्तरिक्षमिदं च सर्वम् धारमति बलेन ॥ २ ॥ स रोजति पुरुष्टुतँ एक वृ॒त्राणि॑ि जिससे | इन्द्र॒ जैत्र थव॒स्या॑ च॒ यन्त॑वे ॥३॥ सः। रा॒जसि॒ पुरु॒ऽस्तुत । एक॑ः॥ वृ॒त्राणि॑ नि॒घ्न॒से ॥ इन्द्र॑ । जैत्र । च॒व॒स्या॑ च॒यन्त॑त्रै ॥ ३ ॥ पेङ्कट० स. राजसि पुरुष्टुत असहाय एवं शत्रूनू हंसि | सैन सुखायास्माकम्" इन्द्र! "जयद्देनि तूनच नियन्तव्यानि ॥ ३ ॥ ते॑ ते॒ मदे॑ गृणीमसि॒ वृष॑णं घृ॒त्सु सस॒हम् । उ॑ लो॒कृ॒कृ॒त्डम॑द्रियो हरि॒थिय॑म् ॥४॥ तम् । ते॒ । मद॑म् ॥ गृ॒णी॒म॒सि॒ । घृ॒ष॑णम् । प्र॒त्ऽसु । स॒स॒हि॑म् । ऊ॒ इति॑ । लो॒क॒ऽरृत्तुम् । अ॒द्वि॒ऽय॒ इ॒ऽक्षय॑म् ॥ ४ ॥ 1 बेङ्कट० तम् ते मदम् स्नुमः वर्पितारम् समासेषु अभिभविवारम् रॊकस्प कर्तारम् होतॄणाम् यचिन् य. मदोऽश्री धयति । मदे हि जनितेऽ धावुपतिष्ठत ॥ ४ ॥ ये॑न॒ ज्योति॑ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ । म॒न्द॒ानो अ॒स्य ब॒हि॑िषो॒ो वि रोजसि ॥५॥ येन॑ । ज्योति॑पि । श॒ायवे॑ । मन॑ने । । वि॒िवेदि॑य म॒न्दन ॥ अ॒स्य ब॒र्हिषि॑ । वि । रा॒जसि॒ ॥ ५ ॥ । बेट० येन ज्योतीपि आयो राशे मनवे च 'मरम्भद, सेन' सोमेन तुध्यन् अस्प सम्वन्धिना विराजसि ॥ ५ ॥ इति पहाष्टके प्रममाध्याये सप्तदशो वर्ग: n १-१. नाहित को, २. परिलशनस्य विपरितु १ . मेरा मूहो. ४. रास्ता दि "सपारमा" ..तुम्हे दि तुम्हें भूयो