पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं मण्डलम् स १२, मे ३१ ] य॒दा । सुर्य॑म् । अ॒मुग् । दि॒वि ॥ श॒क्रम् । ज्योति॑ः । अधा॑रयः । आत् । इत् । ते॒ । विश्व । भुव॑नानि । ये॒मिरे ॥ ३० ॥ बेङ्कट० निगदसिद्धा ॥ ३० ॥ २६१९ इ॒मा॑ ते॑ इन्द्र सुष्टुतिं विनं॑ इयति॑ धी॒तिभि॑ः । जाभि॑ प॒देव॒ पिप्र॑तीं प्राध्व॒रे ॥ ३१ ॥ इ॒माम्।ते॒ । ह॒न्द्र॒ । स॒ऽस्तु॒सिन्।बिप॑ः ॥ इति । [ोतिऽभिः । जाभिम्। प॒दाऽच पिप्र॑तम् । म । अभ्यरे ॥ वेङ्कट० इमाम् ते इन्द्र | सुष्टुतिम् विप्रः प्रेरयति फर्मभिः यज्ञे स्वसारम् इव इन्द्रियाणि पूरयन्तीम् ॥ ३१ ॥ यद॑स्य॒ धाम॑नि प्रि॒ये स॑च॒नासो अस्व॑रन् । नामा॑ य॒ज्ञस्य॑ दोहना प्राध्वरे ||३२|| यत् । अ॒त्य॒ । धाम॑न । प्रि॒ये । स॒म्ऽइ॑च॒नास॑ः । अस्व॑रन् । नामा॑ । य॒न॒स्य॑ । दे॒ोह॒नः॑ । म । अ॒ध्व॒रे ॥ ३२ ॥ बेट० गत् अस्य स्थाने प्रिये सहताः अस्वरन् स्तुवन्ति यरस्व नाभ्याहरुसदसि यत्र स्तोताः कामान् दुहन्ति यज्ञे, तन्नेमां सुष्टुतिम् विप्रः प्रेरयतीति ॥ ३२ ॥ सु॒वीर्यः॑ स्व॒श्व्यं॑ सु॒गव्य॑भिन्द्र दार्इ नः । हात्ते॑व पूर्वचि॑त्यै॒ प्राध्व॒रे ॥ ३३ ॥ स॒ऽधीर्य॑म् । सु॒ऽअदव्य॑म् । सु॒ऽगव्य॑म् । इन्द्र॒ । द॒द्धि नः॒ः । होता॑ऽय पुर्वऽचि॒ित्तये॑ । म । अ॒ध्व॒रे ॥ ३३ ॥ घेङ्कट० सुवीर्यम् शोभनाश्वसद्धम् सुगव्यम् इन्द्र प्रयच्छ अस्मभ्यम्, यजमानाय यज्ञे देवेभ्य सादाय अभिलषितम् प्रयच्छतोति ॥ ३३ ॥ इति पठाटके प्रथमाध्याये पष्ठो वर्ग: यथा होता स्तुतकर्मण [ १३ ] नारदः काण्व ऋषिः इन्द्रो देवता उष्णिकू छन् । इन्द्र॑ सु॒तेषु॒ सोमे॑षु॒ ऋर्तुं पुनीत उ॒क्थ्य॑म् । वि॒दे व॒धस्य॒ दक्ष॑सो म॒द्दान् दि पः ॥ १॥ इ॒न्यः॑ । स॒तेषु॑ । सोमे॑षु॒ । क्रतु॑म् । पु॒ते॒ । उ॒वय्य॑म् । वि॒दे । वृ॒धस्यै । दक्ष॑सः । महान् । । सः ॥ १ ॥ पेट० गारदः । इन्द्रः सुतेषु सोमेषु प्रज्ञातम् भारमीय प्रशस्यै वृद्धम् बलम् च विडते महान् हि सः इश्व इति ॥ १ ॥ पूरपति भूशे. ● नाहूयसददति मूको. ३२. होना मू... ५.५. मामूफो. ६. नारका बारिश वि