पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२० ऋग्वेदे समाध्ये [ अ १, २१, द ७. । स प्र॑थ॒मे व्यो॑मन दे॒वानां॒ सद॑ने॑ वृ॒धः | सुप॒रः सु॒थय॑स्तम॒ सम॑प्स॒जित् ॥ २ ॥ सः । प्र॒थ॒भे । बिऽजो॑मनि । दे॒वाना॑म् । सद॑ने । घृ॒धः। सु॒ऽपार । सुश्रवं॑ ऽसमः । सम् | अप्सुजित् ॥ २ ॥ वेङ्कट० सयमाने देशासम्रदः सुद पारमिता स्वग्नतमः सम्वरिक्ष सम्यग् जेतः ॥ २ ॥ तम॑ते॒ चाज॑सातप॒ इन्द्रं॒ भरा॑य॒ शुष्मिण॑म् | भय नः स॒म्ने अन्त॑म॒ः सखा॑ वृधे ॥३॥ तम् १ अने॒ । चाज॑ऽसात॒पे । इन्द्र॑म् | भरोय | दाप्तिर्णम् । भवं॑ । नः॒ः 1 सु॒म्ने । अन्त॑मः । स॒खा॑ । घृ॒वे ॥ ३ ॥ 1 पेट० तद् हयामि सद्‌मामे भग्नं यत्र लम्पसे, इन्द्र पलवन्तम्भवम् अस्माकं सुसे अन्तिकतमः सखा वर्धनाय चेति ॥ ३ ॥ इ॒यं ते॑ इन्द्र गिर्वणो रा॒तिः क्ष॑रति सुन्व॒तः । म॒न्दानो अ॒स्य ब॒र्हिो वि रोजसि ॥४॥ इ॒यग् । ते॒ । इन्द्व । गिर्वणः । रातिः । क्षति । सुन्त्रतः ॥ मन्दानः ॥ अस्य | इ॒र्हिः | चि | राजस ॥ ४ ॥ वेङ्कट० इयम् त है इन्द्र गोमिनोय! सोमस्य 'शतिः क्षति' सुन्ततः | मोदमामः अनैन स्तीर्णन बईिपा विराजसि ॥ ४ ॥ नूनं तदि॑न्द्र दद्धि नो॑नो॒ यत् त्वा॑ सु॒न्यन्त॒ ईमेढे । र॒र्य॑ न॑श्व॒त्रमा भ॑रा स्व॒र्विद॑म् ॥५॥ नुन॒म् । तत् । इन्द्र॒ । द॒द्ध । नः॒ः । यत् । वा । सुन्वन्त॑ः | ईमैदे । र॒पिम्, । नः । चि॒त्रम्, । आ भर | स्व॒ऽम् ि॥ ५ ॥ घेङ्कट इदानीम् तत् इन्द्र | प्रयच्छ अस्मभ्यम्, गद् वा सुन्वतः याचामहे | रथिम् नः चित्रम् आ भर सर्वयम्भक ॥ ५ ॥ इति पठाएके प्रथमाध्यापे सक्षमो वर्गः ॥ स्तो॒ता यत् ते॒ चिच॑र्पणिरतिशश॒र्धय॒द् गिरैः व॒या इ॒वानु॑ रोहते जु॒पन्त॒ यत् ॥ ६ ॥ 1 स्तो॒ता । यत् । ते॒ । त्रिच॑र्षणिः । ति॒र्धय॑त् । गिरेः । व॒याऽइ॑व । अनु॑ । रोह॒ते । जुषन्त॑ । यत् ॥ ६ ॥ बेट० स्वोठा यत् तब विचर्येणिः अत्यन्तं प्रार्धयति स्तुती शाखा इव वृक्षम् त्वाम् आरोहन्ति बेष्टयन्तिता बाघा, यदा स्थ सेवन्त" इसि ॥ ६ ॥ 1. देवासहूते मूको. २. दार झूको. ३.मू. ४.तं.... ५ वा ६-६. रात्रिरक्षतिमूको, ET". ९०९. नास्ति मूको. १०-१०. तवं रत्य° गुको. ७ वर्णेन मूको. 11. प्रवर्ध* मूको ८. मास्ति वि ११. रखरैः भूको, १३. सेव को.