पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६१८ ऋग्वेदे सभाप्ये [ अम य॒दा वृ॒त्रं न॑द॒ीवृतं॒ शव॑सा पञ्चि॒न्नय॑धीः | आदित् ते॑ हर्य॒ता इरौ वचक्षतुः ॥ २६ ॥ य॒दा। वृ॒न्नम्। न॒द॒ऽवृत॑म्। शान्।ि अर्थाः । आत् । इत् । ते॒ । हर्यता । हरी॒ इति॑ | वृत्र॒क्षुः ॥ २६ ॥ बेङ्कट निगदसिदा ॥ ६ ॥ य॒दा ते॒ विष्णुरोज॑सा॒ा त्रीणि॑ प॒दा वि॑च॒क्र॒मे । आदित ते हर्यता हरीं वचक्षतुः ॥ २७ ॥ य॒दा । ते॒ । विष्णु॑ः । ओज॑सा । त्रीणि । पदा | वि॒िश्चक्रमे । ! आत् । इत् । ते 1 ह॒र्य॒ता । हरी॒ इति ॥ श्रव॒तुः ॥ २७ ॥ बेङ्कट० यदा तक घरेन श्राध्याथितः विष्णु श्रीणि पदानि वियफसे, तहानी से हर्यता हरी चवक्षतु ' इति ॥ २७ ॥ य॒दा ते॑ हर्य॒ता हरीं चावृधाते॑ दि॒वेदि॑वे । आदित् ते विश्वा॒ भुव॑नानि येमिरे ॥ २८ ॥ य॒दा । ते॒ । ह॒र्य॑ता । हरी॒ इति॑ । वि॒तु॒धाते॒ इति॑ । दि॒वेदि॑वे । आत् । इत् । ते॒ । विश्वा॑ । भुच॑नानि | ये ॥ २८ ॥ वेद्र० यदा तव स्पृहणीयौ भश्वी विदर्धयेते अन्यहम्, अनन्तरमेव विश्वानि भुवनानि सुभ्यम्' प्रमच्छन्ति ॥ २८ य॒दा ते॒ मारु॑ती॒षि॑श॒स्तुभ्य॑मि॑िन्द्र॒ नियेमि॒रे । आदित ते विश्वा भुवनानि येमिरे ॥ २९ ॥ य॒दा । ते॒ । मारु॑त । विशेः । तुभ्य॑म् । इ॒न्द्र॒ । नि॒द॒य॑मि॒रे । श्रात् । इत् । ते॒ । विश्वा॑ | गुर्धनानि । मेमरे ॥ २९ ॥ 1 वेङ्कट यदा तव महतो नाम देवविश." तुम्पम् इन्द्र! समानम् (१) नियेमिरे निषच्छन्ति ॥ २९ ॥ य॒दा सूर्य॑मभुं द्विविशु ज्योति॒रयः । आदित् ते विश्वा॒ भुवनानि येमिरे ॥ ३० ॥ 3. नास्ति मूको २. इको. ३. राव वि. ४.शे मूको.