पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्, ४ ] टर्म मण्डसम् अ॒यं चौ घ॒र्मो अ॑श्विना स्तोमे॑न॒ परि॑ पिच्यते । अ॒यं सोमो॒ मधु॑मान् वाजिनीवसू येनं कुत्रं चिर्कतथः || ४ || अ॒य॑म् । वा॒ाम् । घ॒र्म, । अ॒ज॒ना । स्तोमे॑न । परि॑ । मि॒च्यते । अ॒यम् । सोम॑. 1 मधु॑ऽमान् । वा॒ाजी इति॑ वाजिनी | पेन॑ | वृ॒त्रम् | चित्तथ ॥४॥ चेङ्कट० अयम् वाम् धर्म अश्विना । महावीरस्थित मान्येनेड सोमेन पर सियत । अयम् च भवतो सोमरसानी येन हि सेन द्वरा शम् युवाम् चिकेतय 1 मधुसोऽमात्र- श्ान्दस ॥ ४ ॥ यद॒प्सु यद् बन॒स्पतो॑ यदोष॑धीषु॒ पुरुदंससा कृतम् । तेन॑ माविष्टमश्विना ॥ ५ ॥ यत् । अप्ऽसु | यत् । वन॒श्पनौँ । यद। ओष॑धीषु । पुरु॒द॒ससा | कृतम् । तेन॑ । मा । अष्टम् अ॒श्विना ॥ ५ ॥ वेङ्कट० यदा हे पुस्कमाणीपुतेषु भवद्भ्याम् कृतम्, हेम मोरदातम् अधिनी ! ॥ ५५ ॥

  • इति पञ्चमाके अष्टमाध्याये त्रिंशो वर्गे ॥

पन्ना॑सत्या भ्रूण्यथो॒ यद् व देव भिप्र॒ज्यर्थः । अ॒यं नो॑ च॒त्सो म॒तिभि॒र्न वि॑िन्धते ह॒विष्म॑न्त॒ हि गछ॑थः ॥ ६ ॥ यत् । नास॒त्या 1 अ॒नु॒ण्यर्थ । यत् । बा | दे॒ना । भिष॒ज्यर्थे । अ॒यग् | च॒म् । त्स । म॒तिऽ । न । वि॒न्ध॒ते॒ । ह॒विष्म॑न्तम् | हि | गडेथ ॥ ६ ॥ घेङ्कट० यद्यपि नासत्यौ। गच्छष यत् वा हे देवी भैपश्यं कुरुप स्तोतॄणाम् स्थापि अयम् ग्राम्स स्तुतिभि नसभते । विन्दतेत्रंणांन्यत्वं छन्दसम् । 'न विन्भे अस्य सुष्टुतिमू ' ( ऋ १,५,७ ) इति मन्त्र | हविष्मतम् हि युवाम् एउग. ॥ ६ ॥ आ नूनम॒श्विन॒ोरृपिः स्तोम॑ चिक्रेत वा॒मया॑ । आ सोमं मधुमत्तमं घ॒र्म वादणि ॥ ७ ॥ आ । नूनम् । अ॒श्विनो॑ । ऋषि । स्तोम॑म् । चक्रेत । वा॒मय आ । सोम॑म् । मधु॑मत्ऽतमम् । धर्मम् | सञ्चा॒ात् । अर्थाणि ॥ ७ ॥ बेटा विकेत ज्ञापयते सदानीम् अविनोखीमम् ऋषि कल्याण्या वाघा | साविति सोमम् गधुगतमम् धर्मम् व अथर्वणि अभौ ॥ ७ ॥ ५. यं सूको र भवन्तः मुको. 4 गच्छम भुको. ७. नौ मूको, ३. ये मूको, मूको, ५५ नाहित हो