पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६०२ श्राग्वेदे सभाध्ये [ अ५ ८, २५ वेङ्कट० प्रन्या' स्तोमा सुमवृत्ताः मेयला गिरः च अभिनी! | हे बहूनां श्राहारी! अतिशमेन ग्रस्य दन्तारी! तो अस्माकं भवतम् पहून स्पृहणीयौ ॥ २२ ॥ त्रीणि॑ प॒दान्य॒श्विनो॑रा॒विः सान्ति॒ गुहा॑ पु॒रः । क॒वी ऋ॒तस्य॒ पत्म॑भिर॒ग्नी॒येभ्य॒स्परि॑ ।। २३ ।। 1 श्रीणि॑ । प॒दानि॑ । अ॒श्निनो॑ । आ॒विः | सन्तै । गुहा॑ । पु॒रः । क॒वी इनि॑ । ऋ॒तस्य॑ । पत्म॑ऽभिः | अ॒र्वा | जीवेभ्य॑ । परि॑ ॥ २३ ॥ वेङ्कट० जय भंज्ञाः अश्विनो आतिः भवन्ति । 'द्यावापृथिवी रूपेण इमे अश्विना' (तु. माश ४,३,५,१६ } इति माह्मणम् । परस्तात्स्थिडयो गुहायां भवति । तो कत्रो सर्वानन्यानू जीवानपहाय अर्वाच् आगच्छतम् मालध्य पहने राह उदकानि पातयन्ताविति ॥ २३ ॥ २ इति पञ्चमाष्टके अष्टमाध्याय एकोनाशो बगे || [९]

  • शशकणे फाण्य ऋपि. | अश्विनी देववा अनुष्टुप् छन्द, प्रथमाचतुर्थीपाटी चतुर्दशीपयो

ब्रूइत्य द्वितीय तृतीयाविंश्येको गायध्य. , पञ्चमी छत्रुप् दशमी त्रिष्टुप् एकादशी विरादू, द्वादशी जगती । आ नूनम॑श्विना यु॒त्रं व॒त्सस्य॑ गन्त॒मव॑से । प्रास्मै॑ यच्छतमच॒कं पृषु च्छ॒र्दियु॑प॒तं या अरा॑तयः ॥ १ ॥ आ 1 नून । अ॒श्शि॒ना 1 यु॒वम् । व॒त्सस्य॑ । ग॒न्त॒म् । अव॑से । न । अ॒स्मै॒ । य॒च्छ॒तम् । अ॒नृ॒कम् । पृथु । छुर्दि । युयुतम् । या । अरोतय. ॥ १ ॥ बेङ्कट० शशकर्ण आ गच्छतम् इदानीम् अश्विनी गुपाम् अपत्या रक्षणाय प्रयतम् अस्मै स्तेमर द्वितम्' विस्तीर्णम् गृहम् । पृथक् कुरुतम् च या अरातयः प्रजा ॥ ३ ॥ यव॒न्तरि॑ते॒ यद् दि॒वि पत् पञ्च॒ मानु॑प॒ अनु॑॑ । नृ॒ष्णं तद् ध॑तमश्विना ॥ २ ॥ यत् । अ॒न्तरि॑क्षै। यत् । दि॒िवि ॥ यत् । पञ्चै। मानु॑षान् । अनु॑ । नृ॒म्णम् । तत् | धृतम्] अ॒श्विन। ॥ २ ॥ बेङ्कट० मत अन्तरिक्षादिषु भवति धनम्, तत् भस्मभ्यम् धत्तम् हे अश्विनौ ॥ ॥ २ ॥ ये च॒ दंसस्पश्विना॒ निवा॑सः परिमामृ॒शुः । ए॒वेत् क॒ण्वस्य॑ बोधतम् ॥ ३ ॥ ये। च॒म् । दसि । अ॒श्न। विस | परि॒ममृशु | ए॒व । ३त् । क॒ाण्णस्य॑ | बोधत॒ग ॥ ३ ॥ घट० मे यो फर्माणि अधिनौ मेधाविन परिशु निरूपितदन्त रतुर्ति बुध्यतम् ॥ ३ ॥ तेषामिव बण्वस्य अपि 11. . मूको २२. मास्ति मूको. ३२. तालेमसदि मृप्रो. I ४. तम् मूको