पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स ८, मं १९ ] अथमं मण्डलम् •आ । वा॒म् । विश्वा॑भिः । ऊ॒तिऽमि॑ः । प्रि॒यऽमैधाः । अ॒द्रुप॒त॒ । राज॑न्तौ । अ॒ध्व॒राणा॑म् । अदि॑ना । याम॑ऽहूतिषु ॥ १८ ॥ चेङ्कट० भाद्रुतवन्त: घामू विश्वामिः उतिभिः स्तुतिभिः प्रियमेधडले जाताः, त्रियमेधो नाम काण्वपुः ईशानी यज्ञानाम् हे अश्विनी ! यामाऽऽद्वानेषु भवतोरागमनायेंषु हानेषु ॥ १८ ॥ आ नो गन्तं मयोभुवाधिना शंभुवो॑ यु॒वम् । यो वॉ विपन्यू धीतिभि॑िगभि॑िर्व॒त्सो अनी॑वृधत् ॥ १९ ॥ आ । नः॒ः । ग॒न्त॒म् ॥ मा॒य॒ऽऽभुर्गा | अशि॑िना | श॒मऽभुवो॑ । यु॒वम् । । यः । च॒म् । वि॒प॒भ्यु॒ इति॑ । धी॒तिभि॑ः । ऽभिः व॒त्सः | अनी॑षत् ॥ १९ ॥ वेङ्कट० निगदसिदा । श्रस्मान् आ गच्छतम् इमं च वत्सम् यः हे स्तुतिकामौः ! युवां कर्मभिः स्तुतिभिध वर्धयति ॥ १९ ॥ याभिः॒ः कण्यं॑ मेधा॑तिथि॒ याभि॒र्वशं दर्शवजम् । याभि॒र्गोच॑र्य॒माव॑तं॒ तभि॑नो॑ऽवतं नः ॥ २० ॥ याभिः । कम् । मेध॑ऽअतिथिम् | याभिः । वर्शम् । दर्शवजम् । याभिः । गोऽर्यम् । अव॑तम् । ताभिः । नः॒ः । अवतम् । ना ॥ २० ॥ बेट० गाभिः एखान् माक्षतम्, ताभिः अस्मान् अभिरक्षतम् । गोशर्म्यम् स्यूमरश्मि मिस्याहुः ॥२०॥ इति पचमाष्टके माध्यमे वर्ग ॥ यार्निरा सद॑स्युमाव॑तं कृत् धने॑ । ताभि॒ः घ्यस्माँ अ॑श्विना॒ा श्राव॑स॒ वाज॑सातये ॥ २१ ॥ } याभि॑ः । न॒रा । प्र॒सद॑स्युम् । अव॑तम् | कृ॒त्व्यै | धने॑ । ताभिः सु १ अ॒स्मान् । अ॒श्विना । प्र | अवतम् । वाज॑ऽसातये ॥ २१ ॥ २६०१ येट० गाभिः ऊतिभिः हे मी ! झराइस्युम् भाषतम् कर्तव्ये धने, ताभिः सुद्ध अत्मान् अधिनौ ! म रक्षतम् अझलाभाग ॥ २१ ॥ प्र च॒ स्तोमा॑ः सु॒व॒क्तयो॒ो गिरौ वर्धन्त्वश्विना । पुरु॑त्रा घृ॒त्र॑न्त॒ ता नो॑ भू॒तं पुरु॒स्पृहा॑ ॥ २२ ॥ प्र । वा॒ग् । स्तोमा॑ः । सु॒ऽव॒क्तय॑ः । गिरैः । वर्धन्तु । अ॒श्वा॒ 4 पुरु॑ऽप्रा । वृन्द्र॑ह॒न्ऽतमा । ता । नः । भुत॒म् । पुरु॒ऽस्पृहा॑ ॥ २२ ॥ १. दतिभिः यूफो. २१. ऋ-३१५ मूको १.३. नाहित मूको सम्फो.