पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६०० ऋभ्चे सभाप्ये यन्ना॑सत्या परा॒वति॒ यद् वा॒ा स्थो अध्यभ्रे । अत॑ः स॒हस्र॑निर्णिजा रथे॒ना पा॑तमश्विना ॥ १४ ॥ } यत् । न॒स॒त्या॒ । परा॒ऽयति॑ । यत् । वा॒ा | स्थः | अधि॑ि | अरे । अतं. । सहस्रंऽनिर्निजा | रचैन । आ । यातम् । अचिना ॥ १४ ॥ धेङ्कट निगदुसिंद्धा ॥ १४ ॥ 1 यो वाँ नासत्या॒वृष॑णी॒भि॑िर्व॒त्सो अवनृ॒घम् । तस्मै॑ स॒हस्र॑निर्णज॒मप॑ धत्तं घृ॒त॒श्चुत॑म् ॥ १५ ॥ यः । वा॒म् । ना॒स॒त्यो॑ । ऋषि॑ः 1 ग॒ऽभिः । व॒त्सः। अबृधत् । तस्मै॑ । स॒हस्र॑ऽनिर्निजम् । इष॑म् ॥ धृत्त॒म् ॥ घृ॒त॒ऽश्चुत॑म् ॥ १५ ॥ बेट० निगदसिद्धा ॥ १५ ॥ प्रास्मा॒ ऊर्जं॑ घृ॒त॒श्चुत॒मश्वि॑ना॒ यच्छ॑तं इति पञ्चमाष्टके भष्टाध्याय सदावेशो वर्गः ॥ युवम् । यो वौ सुझाय॑ सु॒ष्टये॑द् वसूयाद् दोनुनस्पती ॥ १६ ॥ प्र । अ॒स्मै॒ । ऊर्ज॑म् । घृ॒न॒ऽश्च॒त॑म् । अ॑ना । गच्छ॑तम् | यु॒त्रम् । यः । षाम् | सुनाप॑ । त॒स्तव॑त् । वस॒ऽयात् । दानुः । पत्तो इते ॥ १६ ॥ घेङ्कट० प्रयच्छतम् अस्मै अम् श्राज्यसिद्धम् सत् आज्यसित क्षरति अधिो! युवा यः वाम् सुखाय अन्रोत् धन मिच्छन् दानस्य स्वामिनी ! ॥ १६ ॥ आ नौ गन्तं रिशादसेमं स्तोमे॑ पुरुभुजा | कृ॒तं नः॑ः सु॒श्रियो॑ नरे॒मा दा॑तम॒भिष्ट॑ये ॥ १७ ॥ आ { न” । गन्त॒म् । रिशाद॒सा । इ॒मम् । स्तोम॑म् । पु॒रु॒ऽभुजा । कृ॒तग् 1 नः॒ः । सु॒ऽश्रियैः । न॒रा 1 इ॒मा । दा॒तम् । अ॒भिष्ट॑ये ॥ १७ ॥ ५.८५०७ बेट० आ गच्चतम् अस्माकं हे रिशतामसितारी !* इमम् स्तोमम् बहुभोजनौ ! । कुरुर्त चास्मान् सुश्रीकानू नरो || इमानि च धनानि दशम् अभीग्छतेऽसे ॥ १७ ॥ आ च॒ विश्वा॑भिरू॒तिभिः॑ प्रि॒यमैधा अपत । राज॑न्व॒राणमा याम॑हूतिषु ॥ १८ ॥ २२. प्रागच्छ दि; प्रगच्छ 11. नारिंस मूको, भूको, ५. इसीताम् मूको. ३-1 रन मूवी. ४. "सिराती