पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६०४ ऋग्वेदे सभाष्ये आ नूनं॑ र॒घुव॑र्तनि॒ रथे॑ तिष्ठार्थो अश्विना । आ वो स्तोमा॑ इ॒मे मम॒ नभो न चुच्यवीरत ॥ ८ ॥ आ । नू॒नम् । र॒द्यु॒ऽप॑र्तनम् ॥ रथ॑म् । ति॒ष्य॒ अ॒श्चि॒ना । । आ उ॑ वा॒म् । स्तोमः॑ 1 इ॒मे । मर्म | नमः॑ । न । चुच्यत्रीत ॥ ८ ॥ येइट आइदानीम् रथम् एघुगमनम् अश्विनी ! आभिमुल्येन यन्ते युदयो इमे स्तोमा यथा आदित्य (सु. निघ २,१३) दिवः उचिव ॥ ८ ॥ यद॒द्य चौ नासत्य॒क्थैरो॑च॒च्यु॒वी॒ महि॑ । यद् वा वाणभिरश्चिनेवेत् काण्वस्य॑ बोधतम् ॥ ९ ॥ यत् । अ॒द्य ॥ वा॒ाग् । न॒प्स॒रमा॒ा ॥ उ॒क्थै | आऽव॒च्यम | यत् । षा । वाणीभि । अ॒श्विना॒ | ए॒व । इव | काण्वस्य॑ | चो॒धत॒म् ॥ ९ ॥ ट० तत् अय वाम् मासस्यौ । शौ। आध्यावयाम, यद वादस्य शाणि गिरभ दुध्यतम् ॥ ९ ॥ पेट यद् वो॑ क॒क्षधो॑ उ॒त यद् व्य॑श्च॒ ऋषि॒प॑द् वा॑ द॒ीर्घत॑मा जु॒द्दावं॑ । पृ॑थी य व वैयः सद॑ने॒वेद अश्मिना चेतयेथाम् ।। १० ।। [५८, ३१. यत् । वा॒म् । क॒क्षोमा॑न् ॥ उ॒त । यत् । विश्व | ऋषि॑ । यत् ॥ म्। दीर्घऽत॑माः । जु॒हावं॑ । पृ॒यो॑ ३ यत् । इ॒म् । चै॒न्य । सद॑नेषु । ए॒व | इद | अत॑ । अ॒स्त्रि॒ना । चेतयेषाम् ॥ १० ॥ । वेङ्कट० यथा बक्षौवान्' याम् जुहाय, अपि च पश्यादि, यथा या वेनपुत्रः पृथी बाबू' यज्ञेषु । एवमेव सस्मात् कण्वाद अश्विनौ स्तोग्राणि बुध्यतम् ॥ १० ॥ इति पद्ममाष्टके अष्टमाध्याय एकरिज्ञो वर्ग ॥ या॒तं च॑दि॒ष्पा उ॒त नः॑ पर॒स्पा भूतं ज॑य॒त्या उ॒त न॑स्तनूपा । स्तो॒काय॒ तन॑याय यातम् ॥ ११ ॥ अभिनी! एवमेव पेट० मातम् गृह रक्षको, अपि चास्माक• • यातमित्यर्थं ॥ १३ ॥ ·' या॒तम् । इ॒दि॑ ऽपौ । उ॒त । नः॒॰ । पर अपः । भुतम् । जगत्‌ऽपौ । उ॒त । न । त॒नु॒ऽपा । ब॒र्ति कार्य । तन॑याय । यातम् ॥ ११ ॥ 1. ४४ मास्ति भूको, मूको. २. माक्षीदां मूको. ५ रखत्रा मूको ६ "तामतिथि, पौत्रायें घ मार्गम् यातम् गृह वा ३०३ "श्वरदिभियंगा दानेन पुत्रीमुको,