पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टर्म मण्डलम् ६ मे २९ ] उपऽहरे [ गिरोणाम् । सम्ऽगये । च । नदीना॑म् । धिया। विप्रेः । अजायत ।। २८ । पेट समीपे सहमेच नदीनाम् कर्मणा हेतुना मेधारी इन्द्रः मानुर्भवति ॥ २८ ॥ १५८४ - अत॑ः समु॒द्रमु॒द्वत॑विक॒त्वाँ अने॑ पश्यति । यतो॑ विषा॒ान एज॑ति ॥ २९ ॥ अत॑ः । स॒मुद्रम् । उ॒त्यवः॑ः । चि॒क॒वान् । अन॑ प॒क्ष्य॒त । यत॑ः । वि॑षा॒नः॥ एजेति ॥ २९ ॥ वेङ्कट० अतः उद्दत स्वर्गाद् आशः अर्थ पश्यति अन्तरिक्षम, यतः स्तूयमानः आनन् बा देवः घरति ॥ २९ ॥ आदित् प्र॒तस्य॒ रेत॑सो॒ ज्योति॑ष्पश्यन्त चास॒रम् । पूरो यदि॒ध्यते॑ दे॒वा ॥३०॥ आत् । इत् । प्रश्नस्यै। रेत॑स। ज्योति॑ः । प॒श्च॒न्ति॒ | चास॒रम् । परः । यत् । इ॒ध्यते॑| दे॒वा |॥ ३० ॥ बेङ्कट० धनन्तरमेव प्रलस्य उदय सम्बन्धि ज्योतिः पश्यन्ति वासदित यदा इन्त्रः परस्तात् सम् इश्यते सादित्येन लन्तरिक्षस्थानः ॥ ३० ॥ इति पञ्चमाटके अष्टमाध्याये चतुर्दशी वर्ग. ॥ कण्वा॑स॒ इन्द्र॒ ते म॒तं विश्वे॑ चर्घन्ति॒ पो॑स्य॑म् । उ॒तो शि॑विष्ठ॒ वृष्ण्य॑म् ॥ ३१ ॥ कण्णः॑सः। इ॒न्द्र॒ । ते॒ । स॒तम् । विने॑ व॒र्ध॑न्ति॒ । पो॑स्य॑म् उ॒तो इति॑ । शवि॒ष्य॒॥ वृ॒ष्य॑म् ॥ ३१ ॥ येङ्कट० कृण्वासः इन्द्र! ते सुमतिम् विश्वे वर्धयन्ति पस्यम् च, अपि च हे बलवत्तर ! कृष्ण्यम् ॥ ३३॥ इ॒मा॑ म॑ इन्द्र सुष्टुतिं जु॒षस्य॒ प्र सु माम॑त्र | उ॒व प्र व॑र्धया म॒तिम् ॥ ३२ ॥ इ॒माम् । मे॒ | इ॒न्द्र॒ | सु॒ऽस्तुतिम् । जुपच॑ । म | सु | मामू । अत्र । उ॒त । म | वर्धय | मुर्तिम् ॥ ३२ ॥ बेङ्कटमाम् मे इन्द। सुष्टुतिम् सेवस्त्र कर्येण सुष्ठु माम् रक्षा अपि च वर्धष . स्तोतारम् ॥ ३३ ॥ उ॒त ब्र॑ह्म॒ण्व॒यं तुभ् प्रवृद्ध वज्जियः । विर्मा अतक्ष्म जीवसे ॥ ३३ ॥ उ॒त । ब्र॒ह्म॒ण्या । च॒यम् । तु॒भ्य॑म् । प्र॒ऽवृद्धवृ॒णि॒ऽव॒ । त्रिर्मा । श॒तम् । जीवने॑ ॥ ३३ ॥ वेङ्कट० अपि अाणि वय तुभ्यम् हे प्रवृद्ध ! चन्!ि मैधाविनः संस्कृतवन्तः जीवनाय ॥ ३३ ॥ अनूप॒तान प्र॒वता॑ य॒त । इन्द्रं॒ वन॑न्वती म॒तिः ॥ ३४ ॥ अ॒भि क ११. आज्ञायक्रो. २. अन्तर मूको. सूको ६ मणिकमनि का, क्मणि चि. ३ इन्द्र मुको, ४-४. नास्ति मूको, ७ मंश्य