पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८८ शाग्वेदै सभाष्ये [ अ य ८८ व १५ अ॒भि । कण्वा॑ । अ॒नु॒पत॒। आप॑ ।न।प्र॒ | युती | इन्द॑म् | चन्ऽती । म॒ति ॥ ३४ ॥ चेलूट० अभिअस्तुवर पण्या इन्द्रम् आप इय भवर्णन गुम्या | इदम् प्रविभजाती (i) स्तुति भवति ॥ ३४ ॥ इन्द्र॑मुफ्यानि॑ याय॒धुः समुद्रमि॑व॒ सिन्ध॑रः | अनु॑त्तमन्युम॒अर॑म् ॥ ३५ ॥ इन्द्र॑म् । उ॒क्यानि॑ । च॒पृ॒ध॒ । स॒मु॒द्रम्ऽत्र | सिन्ध॑त्र | अनु॑त्तऽमन्यु॒म् ॥ अ॒जर॑म् ॥ ३५ ॥ चेट० निगदसिद्धा | धनुशमन्यु शतिरस्कृतबोध ॥ ३५ ॥ २ इति पञ्चमाह के अष्टमाध्यामे पदो मग ॥ आ नो॑ याहि परा॒वतो॒ हरि॑म्पा॑ हर्य॒ताभ्या॑म् । इ॒ममि॑न्द्र सुतं पिच ॥ ३६ ॥ आ । न । या । परा॒वत॑ । हरि॑िडभ्याम् । हर्यताभ्याम् इ॒मम् । इ॒न्द्र॒ | सु॒तम् । पि ॥ ३६ ॥ चेङ्कट आ याहि यस्मान् दूराद् अधाभ्याम् कमनीयाभ्याम् 1 इमम् इन्द्र ] मृतम् पिच इति प्रेप्साकर्मेति ॥ ३६ ॥ त्वामिद् प्र॒जह॒न्तम॒ जना॑सो वृ॒क्तये॑हि॑िषः । हर॑न्ते॒ वाज॑सातये ॥ २७ ॥ लाम् । इत्। वृ॒न॒हन्ऽन॒म॒ । जना॑स | वृतऽनर्दिष हवन्ते वाज॑ऽसातये ॥ ३७॥ घेङ्कट निपदसिदा ॥ ३७ ॥ अनु॑ त्वा॒ रोद॑सी उ॒भे च॒क्रं न व॒येत॑शम् । अनु॑ सुचानास॒ इन्द॑वः ॥ ३८ ॥ अनु॑ । त्वा । रोद॑सी॒ इति॑। इ॒भेइति॑ । च॒क्रम् । न । वर्तिं । एत॑शम् । अनु॑ । ए॒वा॒नासः॑ ॥ इन्द॑व ॥३८॥ वेट अनुगच्छत वा यात्रापृथिन्यौ उभे, पथा रथचक्रम् अतो गच्छन्तम् भवम् अनु बतव | अनु वर्त से अभिष्यमाणाध इन्दव * ॥ ३८ ॥ 1 मन्द॑स्वा॒ सु स्व॑र्णर उ॒तेन्द्रं शर्य॒णाव॑ति । मत्स्वा॒ा विव॑स्तो मृती ॥ ३९ ॥ मद॑स्य | सु । स्व॑ ऽनरे । उ॒त | इन्द्र॒ | श॒र्य॑णाऽप॑ति । मःस्वं॑ | विश्वत | म॒ती ॥ ३९ ॥ वेङ्कट० मादव सुटु स्वर्णराये देशे राजनि था, इद्र शर्मणावति । शर्यणायाम कुरुक्षेत्र जघनमध्यस्थ सर मस्य च विवस्वत राश स्तुत्या ॥ ३९ ॥ वा॒वृधा॒ान उप॒ धनि॒ यथा॑ व॒ज्य॑रोरवीत् । वृत्र॒हा सो॑म॒पात॑मः ॥ ४० ॥ 9 प्रति भद तो मूको सम्भजनबती सा २ उत्तर प्रहित वि; उत्तर महितकोष वात्मने अ. ३३ नारित मूको ४४ बसूको ५ शबपनाम वि शर्मणाम असो मूको 7