पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ , अ ८५ व १२. वेङ्कट तप एक इन्द्र प्रणयनेषु यजमानानाम प्रशस्तिः भवति अद्रिवः || यज्ञः राणोतिषु एवं आध्यन्वं तान्तैः सेवितध्यो भवति ॥ २२ ॥ आ न॑ इन्द्रा॑ म॒हीमिप॑ पु॒द्रं॒ न द॑धि॒ गोम॑तीम् । उ॒त प्र॒जां सुवीर्य॑म् ॥ २३ ॥ आ । नः॒ । इ॒न्द्रो॒ । स॒म् । इष॑म् । पुरंम् । न । द॒र्षु ॥ गोऽम॑नो ॥ उ॒त | प्र॒ऽजाम् | सुडवीर्य॑म् ॥ बेट० आभिमुल्येम विदाहय अरमाकम् इन्द्र | महद् भमं त्वयि स्थितं वितद्वारम् पुरम् इष पशुमतीम् | अपि च प्रजाम् सुवीर्यम् च प्रयच्छति ॥ २३ ॥ उ॒त त्पाश्वश्व्यं॒ यदि॑न्द्र॒ नावा' । अप्रै वि॒िक्षु प्र॒दीर्दयत् ॥ २४ ॥ उ॒त। त्यत्। आ॒श॒ऽअय॑म् । यत् । इन्द्र ( नाहु॑षीषु ॥ आ| अप्रै । वि॒िभु प्र॒ज्दीद॑यत् ॥ २४ ॥ पेङ्कट० अपि च तत् आश्वस्यम् अश्वनृन्दम् लाश, यत् इदम् इन्द्र | बहुपस्य स्वभृतासु विक्षु स्थितम् तच आनू शकदिति । अभ्रे प्रकर्पण दीप्तं भवति । ॥ २४ ॥ अ॒भि प्र॒जं न त॑लिषे॒ सूर॑ उ॒प॒कच॑क्ष॒सम् । यदि॑न्द्र मुळयसि नः ॥ २५ ॥ अ॒भि । त्र॒जम् । न । त॒लि॒पे । सूरै । उ॒पाकच॑क्षतम् । यद। इन्। मृळयति१२ः ॥ २५ ॥ बेङ्कट० नौं अभि तनोपि* मजमू गवां सरणशील त्वम् उपक्चक्षसम् | 'उपार्क' (निघ ३,१६) इत्यन्ति फगाम | अन्तिके दर्शन यस्य | अस्मत्समीपे न वितनोपि, यदि इन्द्र भस्मान् सुखयसि ॥२५॥ यद॒ङ्ग ते॑विषी॒यस॒ इन्द्र॑ अ॒राज॑ति पि॒तः । म॒हाँ अ॑प॒ार ओज॑सा ॥ २६ ॥ यत् । अ॒ङ्ग । त॒वषो॑ऽयसै। इन्द्र॑ । प्र॒राज॑सि । नि॒िवीः । गृ॒हान् अ॒पारः | ओज॑सा ॥ २६ ॥ चेङ्कट० यत् अङ्ग इन्द्र | स्वं बलमिच्छसि या प्रकर्षेण राजयति मनुष्यान् महान् अपग्रन्त अन उत्तर सम्बन्ध ॥ २६ ॥ " इति पञ्चम एके अष्टमाध्याये प्रयोदशो वर्ग ॥ • तं त्वा॑ ह॒विष्म॑त॒त्रि॑श॒ उप॑ ध्रुवत ऋ॒तये॑ । उ॒रु॒ज्ञय॑स॒मिन्द्र॑भिः ॥ २७ ॥ तम् । स्वा॒ा । ह॒विष्म॑तीः। मिच॑ । उप॑ । भुक्ते । उ॒तये॑ उ॒रु॒ऽञ्जय॑सम् । इन्दु॑ऽभिः ॥ २७ ॥ चेट० निगवष्याख्याता | तस्माद् बहुवेगम् उपस्तुवन्तीति ॥ २७ ॥ उ॒पहरे गिरीणां सैग॒थे च॑ न॒दीना॑म् | प्रि॒या विषो॑ अजायत ॥ २८ ॥ १-3. मन्ताने सवितो भूको ३३. ७ नारित मूरो, यदि राम् मूफो. इतिवैप १,२८४३ २२. तु. ऋ५,७,१०,६,४६,७. ५. नीतिमूको. १. तम् मूको. 1. सा, संप्रत्यमें नेति.