पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू८, ६१ ]] सप्तमं मण्डलम् तु॒ । त्वाम् । अ॒ग्ने॒ ॥ ई॑म॒हे । यसैष्ठा | ईशानम् | सुनो इति॑ | स॒हस॒ । चर्म॑नाम् । इ॒प॑म् । स्तो॒तृऽम्प॑ । स॒धन॑वा॒ऽभ्प | आ॒न॒द् । यु॒षम् । प॒त । व॒स्तिऽभि॑ । सदा॑ । न॒ ॥७॥ भनानाम् । तथा सति । चेट० मि त्वाम् अग्ने याचामडे यसिष्टा 'ईज्ञानम् हे सहम सूनो अक्षम् स्तोतृभ्यः हविष्मदुभ्य प्रापयेति ॥ ७ ॥ इति पाएके द्वितीयाध्याचे दशमो वर्ग ॥ [<] वसिष्टो मैत्रायशिपि । अनिद्रा त्रिष्टुप् छन्द इ॒न्धे राजा॒ सम॒पो॑ नमो॑भि॒र्य॑स्य॒ प्रती॑क॒माहु॑तं घृ॒तेन॑ । नरो॑ ह॒व्येभि॑रीळते स॒वाय॒ आग्नरग्र॑ उ॒षसः॑मशोचि ॥ १ ॥ 1 इ॒न्धे । राजा॑ । सम् ॥ अ॒र्य॑ । नर्म ऽभि । यस्यै | प्रतीकम् | आऽहु॑तम् । घृ॒तेन॑ । न । ह॒व्येभि॑ । ई॒ळते । स॒ज्वाधे । आ । अ॒ग्नि । अप्रै | उ॒षसा॑म् ॥ अ॒शोच ॥ १ ॥ येङ्कट० सम् इन्धे तम् राजा ईश्वर इविभि, यस्य मुखम् आहुतम् घृतेन भवति । त मनुष्या इविर्भिस्तुवन्ति याघासहिता । आ दीप्यते य 'सोऽयम् अग्नि उपसाम् अप्रै इति ॥ १ ॥ € अ॒यमु॒ घ्प सु॒म॑हाँ अने॑दि॒ होता॑ म॒न्द्रो मनु॑पो य॒ह्वो अ॒ग्निः । वि मा अ॑कः ससृञ्जनः पृ॑थि॒व्या कृ॒ष्णप॑वि॒रोप॑धीभक्षे ॥ २ ॥ २३१३ अ॒यम् । ॐ इति॑ । स्य । सुऽप॑हान् | अ॒त्रे॒द॒ होता॑ | | म॒न्द्र | मनु॑ष । यह्न् । अ॒ग्नि । नि । भा । अ॒क॒रित्य॑क । स॒प्सु॒ञ्जान | पृथि॒त्र्याम् । कृष्णऽप॑वि । ओष॑धीभि॑ि । वा॒जते॒ ॥ २ ॥ वेङ्कट० अयम् एस सुमहान शावत होता मोदमान मनुष्यस्य महाद अग्निवि करोति जासि | पृथिव्याम् अरण्यो सृज्यमान कृष्णमार्ग भोषधिभि " नि "दह्यते ॥ २ ॥ कथा॑ नो॒ अग्ने॒ वि च॑सः सु॒वृ॒क्ति कामु॑ स्व॒धामु॑णनः श॒स्यमा॑नः । क॒दा भ॑षेम॒ पत॑यः स॒दन गयो अ॒न्तारो॑ दु॒ष्टर॑स्य स॒ाधोः ॥ ३ ॥ क्या॑। न॒ । अ॒ग्ने॒॥र । च॒स॒ । सु॒ऽवृद्धिम् । वाम् । ॐ इति॑ । स्व॒धाम्। ऋ॒णय॒ । श॒स्यमा॑न । क॒दा । भू॒न॑म । पत॑ष । सु॒ऽव॒न्न | राय ? व॒न्ता । द॒स्तर॑स्थ स॒धो ॥ ३ ॥ १ वासिष्ठा वि . विशिश्व ९, पीख एल एभ. ८८. सोममग्नि xि विया, ओष ओघसिभिल लभ. श्र.२८९ २. मेरिति ल, व्यदिति एम. ३३ नारित मूको ४. नीविश्ववि ५. विविधि कम ६ एविष विक्ष", ७ बोधा सोमाभ ९. मान विमान ए सभ १० ओपति ११ वारित ह एम. १५. एस.