पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३१२ ऋग्वै सभाष्ये [ अ५८ अरे, व १०. घेङ्कट० प्राइमुख यज्ञ प्रवृत सुनिहित च बर्हि । आ प्रीणाति च अग्नि प्रशस्त इन छाता| द्यावापृथिव्यौ विश्वैरणीये | हूयमान 'यत स्त्वम् युनतम जायसे सुसुख ॥ ३ ॥ स॒द्यो अ॑ध्व॒रे र॑थि॒रं ज॑न॑न्त॒ मानु॑पासो विचे॑तस॒ य ए॒पाम् | वि॒शाम॑धायि वि॒श्पति॑र्दुरोणे॒इ॒ऽग्निर्म॒न्द्रो मधु॑वचा ऋ॒तावा॑ ॥ ४ ॥ । स॒द्य । अ॒ध्व॒रे । र॒थिरम् । जन॒न्त॒ | मानु॑षास | निश्चेतस् । य | एम् । वि॒शाम् । अ॒घायि॒ । वि॒श्पति॑ । दुरोणे | अनि | मुन्द्र | मधु॑ऽवचा 1 ऋ॒तऽ ॥ ४ ॥ वेङ्कट० सघ यज्ञे स्थवन्त खनयन्ति मानुषास विशिष्टप्रज्ञा य एषाम् मनुष्याणा नेता भवति स विज्ञापति विशाम् गृहे निहित अग्नि, मोदन मधुवधन यशवान् ॥ ४ ॥ असोदि वृतो बहि॑िराजम॒न्वान॒ग्निा सपने विध॒र्ता | द्यश्च॒ यं पृ॑थि॒नी वा॑वृ॒धाते॒ आ प॑ होता॒ यज॑ति वि॒श्ववा॑रम् ॥ ५ ॥ असा॑दि । वृत । वदे॑ । आ॒ऽजा॒न्वन् । अ॒ग्नि | ब्र॒ह्मा । नृ॒सद॑ने । विऽप॒र्ता । द्यौ । च॒ । यम् । पृथि॒वौ । वृ॒त्रूषते॒ इति॑ । आ । यम् | होता॑ । यज॑ति । वि॒श्वऽन॑रम् ॥ ५ ॥ चेङ्कट० स्थापित रत होतृत्वेन थोडा दूरादागत अग्नि महात् गृहे विधारक यमु द्यावा- पृथिव्यौ वर्धयत यम् च होता आ यजति मानुष विश्वरणीयम् ॥ ४ ॥ ए॒ते शु॒न्नेभि॒र्य॑श्व॒माति॑रन्त॒ मन्त्र॒ ये व नर्या॑ अत॑क्षन् । न ये विश॑स्त॒रन्त॒ श्रष॑माणा आ ये मे॑ अ॒स्प दी॒र्धयन्नु॒तस्य॑ ॥ ६ ॥ ए॒ते । द्यु॒म्नेभि॑ । वि॒िश्व॑म् । आ । अ॒ति॒र॒न्त॒ । मन्त्रम् | ये | वा॒ | अर॑म् । नय । अत॑क्षन् । प्न | ये विशे । ति॒रन्त॑ । श्रोप॑मा॒णा । आ । ये | मे॒ ॥ अ॒स्य | दीयन् । ऋ॒तस्य॑ ॥ ६ ॥ चेङ्कट० ते यशोभि सर्वम् आ छात्रयन्ति ये था क्षमये वैश्वानराय पर्याप्त मन्त्र अमित नृहिवा ये चा वर्धयन्ति कसार्थिनी प्रजा यैश्वानराधिघ्रिता तदुक्तम् आशावचन' शृण्वाना १०, ये या मदोषम् अमु वैश्वानरम् ॥ खदीपयन्" माझवपक्षिति ॥ ६ ॥ नू त्वाम॑ग्न ईमहे वसिष्ठा ईशानं सैनो सहसो वसू॑नाम् । इपे॑ स्तो॒तृभ्यो॑ म॒घव॑झ आनड् यूयं पा॑त स्व॒स्तिभिः सर्दा नः ॥ ७ ॥ १ अतिम् मूको. २०२ ययोस्वम् विश्र, योस्लम् एम. ३. मुखम् मूको, ४, यति मूको ५. मानुस रूम, मानुषा र प्रस्ताव <. **** ६. अनिशि वि, अपिति अभ 10. न मूको. ७. धियो को. ९९ चयात्र। (भूको मासयम मारीय सभासीदय रु. ३१ सय वि