पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५,१] सप्तमं मण्डलम् आ । दे॒नः । दे॒दे॒ । च॒ध्न्या॑ । वसू॑नि । वैश्गर । उतऽईता | सूर्य॑स्य । आ | स॒मुद्रात् । अवैरात । आ । पर॑स्मात् । आ । अ॒ग्नि | दुदे | व | आ | पृथिव्या ॥७॥ चेङ्कट आ ददे देव. आन्तरियाणि वसूनि मानि वैश्वानर उदये सूर्यस्य | पुत्रपरयो. समुद्रयोः मध्ये यानि वसूनि यानि च पाथियो मध्ये, तानि सर्वाणि आ वृत्ते । मनुष्य पक्षिपु देवेषु च वर्तमान सर्व अक्षयतीति ॥ ७ ॥ इति पद्धमाएके द्वितीयाध्याये नमो वर्ग । [ ७ ] 'बसिष्टो मैत्रावरुणिनैषि । अभिर्देवता । टुप् छन्द है। प्र वो दे॒वं चित् सहसानम॒ग्निमव॒ न वाजिने॑ हिपे नमो॑भिः । भवा॑ नो दुतो अ॑ध्व॒रस्य॑ वि॒द्वान् त्मना॑ दे॒वेषु॑ विविदॆ मि॒तः ॥ १ ॥ प्र | ध॒. । दे॒वम् । चि॒ित् । स॒ह॒नम् । अ॒ग्निम् | अन॑म् । न । वा॒जिन॑म् | द्वि॒िपे । नर्म ऽभि । । द्रुत । अ॒व॒रस्य॑ ३ वि॒द्वान् । त्मना॑ दे॒ने॑षु॑ । वि॒नि॒दे । मि॒तऽमु॑ ॥ १ ॥ ईश्यामि युष्माकम् देवम् बलमारन्तम् अग्निम् अवम् इव बलिनम् अझै । मन न दूतः । यज्ञ जानन स्वयमेव अग्नि देवपु प्रयच्छति ज्ञापयते वा विद्विसाध्या इति ॥ १ ॥ भव॑ । न॒ ये आ या॑ह्म॒ग्ने॑ प॒थ्या॑ अनु॒ स्सा म॒न्द्रो दे॒वानां॑ स॒ख्पं जु॑षा॒ाणः । आ सानु सुष्मि॑न॒दय॑न् पृथि॒व्या जम्मे॑भि॒र्वश्व॑मु॒शप॒ग्वना॑नि ॥ २ ॥ आ । गृ॒हि॒ । अ॒ग्ने॒ । प॒थ्या॑ । अनु॑ | स्वा | म॒न्द्र | दे॒वाना॑म् | स॒ख्यम् । जुषा॒ाण । आ । सानु॑॑ । शुष्मै॑ । न॒दय॑न् । पु॒थि॒व्या | जम्भ | विश्वं॑म् उ॒शध॑क् । वर्नानि ॥ २ ॥ वेवाभादै गरवती को पुती मुद्रा देवप्लष्ट सहयट्र सेहतात या याद पृथिव्या समुच्छ्रित वनं तेत्रोभि शब्दयन् द्रष्ट्रामि विश्वम् कार्येन यथाकाम दद्दन् काटानीति ॥ २ ॥ प्राचीनों य॒ज्ञः सुतं हि व॒र्हिः प्रणीते अ॒ग्निरीदि॒तो न होता॑ । आ मा॒तरा॑ वि॒श्वर हुवानो यतो॑ यविष्ठ जनि॒पे सु॒शेव॑ः ॥ ३ ॥ प्रा॒चीन॑ य॒ज्ञ ऽधि॑तम् | हि । ब॒र्छि । प्रणीते । अ॒ग्नि | ति । न | होता॑ । आ। मा॒तरो । वि॒श्वा॑रे॒ इति॑नि॒ हुन । य । य॒ष्ठ जज्ञपे । सु॒शे ॥३॥ } 108 नास्ति मूको 2 याद भ. ३-३. मात जरामीयैव वि अ', मार्ग सारमोदैव र एभ ४. शब्द मुफो ५ विश्वविएस विश्वम1 का विश्वन पोल प्रस्ताव