पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३१० ऋग्वंदे राभाष्ये [ अ५, अ २, व ९. चेङ्कट० नितरां प्रगमयति नफर्मणो अन्धनकामान् 'हिंसकवाच पणिनामकान्' श्रद्धारहितान् भव- चैयितॄन्' दविभिं 'विरहितान् अयशान तान दस्तून् । एवंदेवाह - पूर्व सन् जघम्पान्' चकार अमज्यून् अनि इति ॥ ३ ॥ ४ यो अ॑पा॒चीने॒ तम॑सि॒ मद॑न्ती॒: प्राचीश्च॒कार॒ नृत॑मः शचीभिः । तमीशा॑नं॒ स्व अ॒निं गृ॑णी॒ोपेना॑नते॑ द॒मय॑न्तं पृत॒न्यून् ॥ ४ ॥ य । अ॒प॒चीने॑ । तम॑सि । गर्दन्ती । मार्ची । च॒का | नृत॑म । शचीभि । तम् । ईशा॑नम् । वस्त्रै । अ॒ग्निम् । गृण॒षे॒ । अना॑न॒तम् । द॒मय॑न्तम् । घृ॒त॒न्यून् ॥ ४ ॥ चेट० रूपाचिका ( १ ) ॥ ४ ॥ यो दे॒ह्म॒ोत्र॑ अन॑मयद् चव॒स्त्रैर्यो अ॒र्य॑प॑रु॒षस॑श्च॒कार॑ । सनि॒रुच्या नहु॑षो य॒ह्वो अ॒भिर्विश्व बलतः सहभिः ॥ ५ ॥ य। दे॒द्य । अन॑मयत् । व॒धय । अर्यऽपेली । उ॒षसे । चुकारे । स । नि॒रुध्य॑ | नह॑ष । य॒ह्न । अ॒भि चक्रे | | सबै अभि ॥ ५ ॥ उपस चकार | स निरुय नहुप राज्ञ अग्नि महान् गजा नके करप्रदायिनी बकै ॥ ५ ॥ घेङ्कट० यस्य॒ शर्म॑न्नुप विश्वे॒ जना॑स॒ एत्रे॑स्त॒स्थुः सु॑प॒ति॑ि भिक्ष॑माणाः । वैश्वानरो वम रोद॑स्य॒ोराग्नः स॑साद पि॒त्रोरु॒पस्थ॑म् ॥ ६॥ यस्यै । शर्मन् । उप॑ । नश्वे॑ । जस | एवै । त॒स्थु | सुम॒तिम् । भिक्ष॑माणा । च॒न॒र । वर॑म् । आ । रोद॑स्यो । आ । अ॒भि | स॒साद॒ | पि॒त्रो | उपऽस्य॑म् ॥ ६ ॥ बेट० यस्य सुनिमित्तम् उप 'तरधु विश्वे तना गमनै सुमतिम् तमेव भिक्षमाणा स वैश्वानर अग्निम् उपस्थम् आसोदति द्यावापृथियो जो पृथिम्योमध्ये माय मानुर्भवति ॥ ९ ॥ रात्विात्मना द्यावा एम, आ दे॒वो द॑दै बु॒ध्न्या॒ वसू॑नि वैश्वान॒ उदि॑ता॒ सूर्य॑स्य । आ स॑मु॒द्रादवरा॒दा पर॑स्मा॒दाग्निद॑दे दि॒व आ पृ॑थि॒व्याः ॥ ७ ॥ ५०१ 'करणवानान् अॅवि', 'च पणमानाशन्धार' २. दिदि , वर्षयतृमि एभ चपणानन्यपणवान् शेधार दविभिर्विदिनानय ॥ वि पिता हितानय ३३ ४. पूर्व विल, पूरा भ [५] सन् । र, समय एस स मिताभूगे. ८. यसिउम् भूवो ९०२ - रितिया प्रस्ताव विषय पर दिये विष्यमध्ये मातरादिया