पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] बेङ्कटतम् असभ्यम् अग्ने | हविष्मय शब्दितम् रयिम् नि युगल मिमिश्रय, अनं ध] श्रवणीयम् | वैश्वानर ! महत् ध भ्यं सुखं प्रयच्छरः अग्ने । युभिः च सङ्गत ॥ ९ ॥ इति परामाष्टके द्वितीयाध्याये अष्टमो वर्ग ॥ सप्तमं मण्डलम् [६] 'यसियो मैशायरणिऋषिः । वैश्वानरोऽभिर्देवता | शिष्टुप् छन्दः । प्र स॒म्राजो असु॑रस्य॒ प्रश॑स्त पुंसः कृ॑ष्ट॒नाम॑नु॒माद्यैस्प | इन्द्र॑स्येव॒ प्र त॒नस॑स्कृ॒तानि॒ बन्दे॑ द॒ारुं चन्द्र॑मानो बिवक्म ॥ १ ॥ न । स॒मूऽराजै । असु॑रस्य । प्रऽव॑स्तिम् । पुस । कुष्टीनाम् | अनु॒ऽमाय॑स्य । इन्द्र॑स्य॒ऽङ्ग्यः॑ । प्र । त॒वसु॑ । कृ॒तानि॑ । वन्दे॑ । रुम् । वन्द॑मान । नि॒व ॥ १ ॥ वेङ्कट० प्र वन्दे मोचारयाति सवैयाम् राम्रराज प्रानस्य प्रशस्तिम् वृष्ण मनुष्याणाम् अनुमोदतीय, यथा इन्स्य वृदस्य कर्मणि प्रोचारयन्ति सद्गत् किस एन दरणशील नमसन् स्तुतिं मचीमि ॥ ॥ क॒विं के॒तुं धाासि॑ि भा॒नुमने॑हि॑न्वन्ति॒ शं राज्यं॑ रोद॑स्योः । प॒द॒रस्य॑ गीभि॑रा वि॑िवासे॒ऽयेचे॒तानि॑ पू॒र्व्या म॒हानि॑ ॥ २ ॥ क॒विम् । के॒तुम् । धासम् । भानुम् | अद्वै. | हि॒िन्यन्ति । शम् | रा॒ज्यम् | रोद॑स्यो । पु॒र॒म्ऽद॒रस्य॑ । ग़ौ अमे । आ । वि॒भुसे॒ | आने । व्र॒तानि॑ । पू॒र्व्या | म॒हानि॑ ॥ २ ॥ बेङ्कट० काम्वकर्माण" अज्ञापक भारथितार दोपयितारं कादते खोतुः प्रीणन्ति शहर 'रामानम् रोदरयों," राजतेयों नामकरण पुरान, दारयितु अद्घ सस्कृतिभिः परिचय करोमि । अग्ने द्वि महान्ति पूर्वकृतानि कर्माणोति ॥१॥ न्य॑क्तून् ग्रथिनो॑ मृ॒ध्रवा॑चः प॒र्णैरि॑व॒द्धा अ॑व॒ध अ॑य॒ज्ञान् । प्रम॒ तान् दस्यु॑र॒ग्निवि॑य॒ पूरा अय॑ज्यू ॥ ३ ॥ न । अ॒ऋ॒वन् । म॒थिन॑ । मृ॒तवा॑च । प॒णीन् । अव॒द्वान् । अच॒धान् । अपज्ञान् । प्र॒ऽने॑ । तान् ॥ दयू॑न् । अ॒ग्निं । वि॒ाय | नै । च॒कार॒ | अपेरान् । अयेग्यून् ॥ ३ ॥ २. नरम् भूको १ इविष्यत् स्यो ल हा, 'भन्स, ध्यन् स वि. ४-४. नास्ति भूफो. ५. साल. ६. सराज्ञः वि छ, सा राज्ञ लभ. ८८. रोदस्यो राजानम् छ रञ ३. "स्मदीयन् ७. मशानाम् म