पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३०६ ऋग्वेदे सभाध्ये पतिम् प्रजानाम् नेतारम् घनानाम् वैश्वानरम् उपसाम् अहाम् च प्रज्ञापकम् ॥ ५ ॥ इति पञ्चमाष्टके द्वितीयाध्याये ससमो धर्म ॥ स्त्रे असुर्य ए॒वस॑वो॒ न्य॑श्च॒न् कर्तुं हि ते॑ मित्रमहो जुपन्त । स्वं दस्यूँरोक॑सो अग्न आज उ॒रु ज्योति॑ज॒नय॒न्नार्या॑य ॥ ६ ॥ [ अ५५ अ २, ५. त्वे इति॑ । अ॒प्सु॒र्य॑म् । वस॑त्र । नि । ऋ॒प्सू॒न् । क्रतु॑म् । हि । ते॒ । मि॒त्र॒ऽमह॒ । जु॒पन्त॑ । तम् । दयू॑न् । ओस । अ॒ग्ने॒ आ । र । ज्योति॑ ज॒नय॑न् । आर्या॑य ॥ ६ ॥ । । येङ्कट मि असुराणा हन्तु व वसव माक्षिपन् । कर्म हि ते हे मिश्रणा पूजयित: ॥ जुषत | त्वम् च तेषाम् अग्ने ! दस्यून हवात् स्थानातू निरगमय विस्तीर्णम् ज्योति आर्याय मनुष्याप जनयम् ॥ ६ स जाय॑मानः पर॒मे व्यो॑मन् वा॒ायुर्न पाय॒ः परि॑ पास स॒द्यः । त्वं भुव॑ना ज॒नय॑न्न॒भि ऋ॒न्नप॑त्याय जातवेदो दश॒स्यन् ॥ ७ ॥ स । जाय॑मान । पर॒मे । विद॒षो॑मन् । वा॒यु | न । पार्थ | त्वम् । भुव॑ना । ज॒नय॑न् । अ॒भि । क॒न् । अप॑त्याय । जात॒ऽनेट । दशस्यन् ॥ ७ ॥ बेङ्कट० स प्रादुर्भवत् परमे ज्योनि सूर्यात्मना वायु इव क्षिप्रम् यशमुखे सोभलक्षयमनम् पियसि । त्वम् उदकानि जनयन् अभि क्रन्दसि इनभूतावास्मै लोकाप जातवेद प्रयच्छन् ओषध्यादिकम् ॥ ७ ॥ ताम॑ग्ने॒ अ॒स्मे इष॒मेर॑यस्य॒ वैश्वा॑नर घुमती जातवेदः । यथा॒ राध॒ः पिन्व॑मि विश्ववार पृ॒श्च॒ श्रवो॑ द॒शुषे॒ मर्त्योय || ८ || ताम् । अ॒ग्ने॑ । अ॒स्मे इति॑ । इष॑म् ॥ आ | स्य॒स्य॒ | वैश्वनर | इ॒ऽमतम् । जा॒त॒ऽ ेद॒ । थर्यो । राधे । पिन्व॑सि । वि॒ऽ | पथु । श्र । शुषे॑ । मत्य ॥ ८ ॥ ताम् अग्ने | दास्मभ्य दृष्टिम् शाभिमुरयन गमय वैश्वानरः । विद्युक्ताम् जातवेद !, यया वृया शरसि धन है दिवतार ! पृथु व असं प्रयच्छते माय ॥ ८ ॥ चेक तं नो॑ अग्ने॑ म॒धय॑न्द्भ्यः पुरु॒क्षु॑ र॒यिं नि चार्ज श्रुत्यै ध्रुवस्स चैश्वन महि नः शर्म॑ यच्छ रु॒द्रेभि॑रग्ने॒ वसु॑भिः स॒जोषः ॥ ९ ॥ तम् । न । अ॒ग्ने॒ । म॒घव॑त॒ऽम्य । पुरु॒ऽक्षुम् । र॒यिम् । नि । वाज॑म् । श्रु॒त्य॑म् । यु॒न॒स्य॒ । वैश्नर | महि॑ । न॒ । शर्म॑ । य॒च्छ । रु॒द्रेभि॑ । अ॒ग्ने॒ | वसु॑ऽभि । स॒ऽजोपा॑ ॥ ९ ॥ - माहित] मूफो. २. वर्ण मूको. ३. विपत मूक्रो ४, दस्यु मूक्रो, ५, लात्, खाद १. 4, वादविवाद, विभुताम् एभ