पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१] सप्तमं मण्डलम पृ॒ष्टो दि॒पि धाय्य॒ग्निः पृ॑थि॒व्या॑ ने॒ता सिन्धूनां धृष॒भः स्तिया॑नाम् । समानु॑षीर॒भि नि नि भति वैश्वान॒रो वा॑वृधा॒ानो वरे॑ण ॥ २ ॥ 1 पृ॒ष्ट । दि॒धि | धार्थ । अ॒भि । पृथिव्याम् | नेता | सिन्धूनाम् । वृषभ | स्पिनाम | समानुषी | अ॒भि । वि भाति । वैश्वानर 1 बवधान । धेरैण ॥ २ ॥ चेट० सम्पृत दिवि निहित अग्नि दिव्याम् च नेता नदोनो धर्मिता उदकानाम् । स मानुषो विशः 'अभि विभाति वैश्वानर वर्धमान वरिटेन तेजसा आदित्य इव ॥ २ ॥ लदू मि॒या विशे आय॒न्नसक्रसम॒ना जह॑तर्भोज॑नानि । वैश्वा॑नर पूरवे॒ शोशु॑चानः पुरो॒ यद॑ये द॒रय॒न्नदैः ॥ ३ ॥ I स्त्वत् । भि॒या । विशे । आ॒य॒न् । | अमना । जती । भाज॑नानि । वैश्वा॑नर । पू॒खै । शोशु॑चान 1 पुरं । यत् । अ॒ग्ने॒ । द॒रय॑न् । अौदे ॥ ३ ॥ घेङ्कट त्वत्त भयेन विश गच्छन्त्रि असितवण, रक्षासीत्यर्थ स्वतसयामा परित्यजन्त्य अनानि देवानर ! अग्न! पूरने राशे शोशुचान राणा पुराणि यदा दारयन् आज्वल ॥ ३ ॥ तच॑ वि॒धातु॑पृथि॒वी उ॒तयो॑ व्र॒तम॑ सचन्त । त्वं सा रोद॑सी आ त॑त॒न्थाज॑स्त्रेण शोचिषा॒ शोशु॑चानः ॥ ४ ॥ तर॑ । नि॒ऽधातु॒॑ । पृथ्वी । उ॒त । यौ । वैश्वा॑नर । व्र॒तम् । अ॒ग्ने॒ । सच॒न्त। नम् । भासा ! रोद॑सी॒ इति॑ । आ । ततन्य | अजसेण । शोचिप | शोशु॑चान ॥ ४ ॥ घेङ्कट० तिस्रो देवता अनिर्वायु सूर्य इति । शासि तव निधालु ब्रतम् शिवो अन्तरिक्ष यो व वैश्वानर्[ अग्ने] सवन्ते । पृथियी अप्ने कर्म, 'अन्तरिक्ष चायो, चौ सूर्यस्य भु भासा rat आ तवन्ध अजसेण तेजसा दीप्यमान ॥ ४ ॥ त्वाम॑ग्ने॑ ह॒रितो॑ बावशा॒ाना गिर॑ः सचन्ते॒ धुन॑यो घृ॒ताचः । पटना र॒थ्यं॑ रयी॒णा वैश्वान॒रस॒पस के॒तुमहा॑म् ॥ ५ ॥ स॒च॒न्ते॒ । भुन॑य । घृताची । पति॑म् । कृ॒ष्ट॒नाम् । र॒थ्यग् । रयी॒णाम् । वै॒श्वा॒नरम् । उ॒षसः॑म् । के॒तुम् । अहा॑म् ॥ ५ ॥ त्वाम् । अ॒ग्ने॑ । ह॒रिति॑ । वा॒व॒शा॒ना वेङ्कट त्वाम् अग्ने दिश कामयमानः सेवन्ते, स्तुतय, तथा हविषा कम्पविश्य सुचव श्यत् मूको २३-७ २ दीत विल अदिवि वि था. ५५. तथाभि लभ, ६६. बायोरन्तरि वि. ३३