पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [[व t चेङ्कट० 'न महीराव्य अरण गस्ता जनकगृहम् अति सुमुखतम क्षपि | धन्यस्य उदराज् जात मनसा अपि न मन्तव्यो ममापमिति । अथापि गृह जनकस्य स पुनरेव गच्छति यद्यप्यय गृह्णाति यदि वा भन्यत । तस्मात् एक म वाली वजनधान् औरस अभिषइमाण सपलान् नवजात स एव पुत्र इति ॥ ८ ॥ त्वम॑ग्ने धनुष्य॒तो नि पा॑हि॒ समु॑ नः सहसान्नव॒द्यात् । सं त्वा॑ वस्म॒न्वद॒म्ये॑तु॒ पाय॒ सं र॒यिः स्पृ॑ह॒याय्य॑ः सह॒स्त्री ॥ ९ ॥ लम् । अ॒ग्ने॒ । ब॒नु॒ष्प॒त । नि । पा॒ाहि॒ि | लम् । ॐ इति॑ । न | सहाऽव॒न् । अव्यात् । सम् । त्वा॒ा। घ्प॒स्म॒न्ऽवत् । अ॒भि । ए॒तु॒ । पार्थ । सम् । र॒यि । स्पृह॒वाय॑ ! सह॒स्री ॥ ९ ॥ चेडरू० त्वम् अग्न। इन्तु धस्मान् नि पाहि त्वम् एव अस्मान् बलबन्' अवधात् निन्दितु । समू अभि एतु त्वा महोये गृहे वर्तमानम् इव "सत् क्रियायुक्तम् अद्रधन रुष्टहणीय सहसवाकम् ॥ ९ ॥ ए॒ता नो॑ अग्ने॒ सौभ॑गा दह्णपि॒ क्रतु॑ सु॒चेत॑सं॑ च॒तेम । विश्वा॑ स्तो॒न॒भ्यो॑ गृण॒ते च॑ सन्तु यूयं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥ १० ॥ ए॒ता। न । अ॒ग्न॒ । सौभ॑गा । दि॒दी॑हि॒ | अपि॑ । ऋतु॑म् | सचेत॑स॒म् । व॒तेन॒ । p । विश्वा॑। स्तो॒तृऽभ्य॑ 1 गृण॒ते । च॒ । स॒न्तु॒ । यु॒यम् । पा॒ात॒ । स्व॒स्तिऽमि॑ । सदा॑ । नू ॥१०॥ बेट० ७,३,१०६ ॥ १० ॥ 'इति पञ्चमाध्ये द्वितीयाध्याये पष्ठा बग ॥ [ ५ ] 'यसिष्टो मैत्रावर शिकंषि वैश्वानरोऽनिर्देवताप्द प्राप्नये॑ त॒स्सै भरध्व॒ गिरः॑ दि॒नो अ॑र॒तये॑ पृथि॒व्याः । यो विश्वे॑पाम॒मृता॑नामु॒पये॑ वैश्वान॒रो बुधे जगूनद्भः ॥ १ ॥ प्र । अ॒ग्नये॑ । त॒स्ये॑ । म॒स्य॒म् । गम्। दि॒वः अ॒र॒त । पृथि॒व्या य । विश्वे॑षाम् । अ॒मृता॑नाम् ॥ उ॒पस्ये॑ । वैश्वान॒र | धे। जागृत ॥ १ ॥ ४४ पेइर० बेवानाम | प्र मध्यम् अग्नये वृद्धाप गिरम वृथिव्या सकाशाद् दिव प्रति गन्त्रे, म विश्वेशम दवानाम् उपस्थ 2पिग्याम् वैश्वानर वर्धते जागृद्रियमान समि॥ 1 मिन मिदिम दम पदिय मूका EL धामको बधाइ निविद निन्दितमसा नगन् अवदा भन्द f सनविक मारियो