पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तू ४, मै ६ ] राम मण्ड २३०५ बेट० आसीदतिय स्थानम् गोपध्यादिक देवैरेतस्य वासाम करिपराम् । प्रज्ञानेन हि अग्नि देवान दुरिरोग्य उतारयति' मध्यमात । तम् भोपथ्यो वृक्षा गर्भम् भूम च विश्वस्य धर्तरम्' धारयन्ति ॥ ५ ॥ इति पञ्चमाष्टके द्वितीयाध्यापम घ ईशे॒ ह्यग्निर॒मृत॑स्य॒ भूरे॒णैशे॑ स॒पः सु॒वीर्य॑स्य॒ दातो॑ः । मा यो वर्ष स॑हसामन्त्री माः पारे पदा मानः ॥ ६ ॥ ईशे॑ । हि 1 अ॒ग्नि । अ॒मृत॑स्य । भूरे | ईरो | राप | सुर्य॑स्य॒ । दातो॑ । गा । त्वा॒ा। च॒षम् । स॒हृसा॒ाउ॒न् । अ॒रीरो | मा | अप्सेव | पोरै । सदा | मा | अव ॥६॥ बेट० ईसे हि शनि अब यहु दातुम् | ईशे धन शोभनवीय दातुम् । श्रम प्रत्यक्ष | सादृशम् सा वयम् घरचन्मा अपना परि निषीदाम, मा च अप्चव सोमस्य पा तार । माकपरिचारका 'परिनिषदाम ॥ ६ ॥ प॒रि॒षषं॒ ह्यर॑णस्य॒ रेक् निस्य॑स्य रा॒यः पत॑यः स्याम । न शेषो॑ अग्ने॑ अ॒न्यजा॑तम॒स्त्यचे॑तानस्य॒ मा प॒थो विदे॒क्षः ॥ ७ ॥ प॒रिऽसय॑म् । हि । अ॒र॑णस्य॒ । रेवणं । निर्लस्य | ट्राय | पत॑य । स्याम् ॥ न । रोप॑ । अ॒ग्ने॒ । अ॒न्यऽजा॑तम् । अ॒स्ति॒ । अचे॑तानस्य । गा | पथ | वि | दुक्षु ॥ ७ ॥ रेट० परिहर्तव्यम् कि परिहत्य गन्तव्य नोपसर्तव्यन् अरणस्य धनम् । अरणोऽन्यो भवति, न रमत इति, अपि या अर्वे अरणोऽन्यतो गच्छतीति । यास्कस्त्वाइ “अरण सपार्णो भवति" (३१) । यदि तस्य घनमुपसीदति तम्मिघागत सुरतव्य राद्भवति । सतय तवनय भवति । ततो वयम् निलय एव धनस्य पत्य स्याम इति पुजानभिप्रेत्य पद्धति तथा चाहन शेषो अग्ने अन्यातमस्ति इति शेष इत्यपत्यनाम शिष्यते प्रयत इति । न अन्यतम् मनुष्यस्थापत्य भवति । तवध अचेतयमानस्य तत्श्रमत्तस्य भवति । मा वसाद पथ वि दूदुष औरसमेव पुनमस्मभ्य देहीति । अस्योत्तरा भूयस निर्वाचमाय ( स या ३,२ ) ॥ ७ ॥ न॒हि॑ि ग्रभा॒ायार॑णः सु॒शैोऽन्पोद॑यो॒ मन॑सा॒ मन्त॒वा उ॑ । अधा॑ चि॒दोक॒ पुन॒रत् स ए॒त्वा नो॑ वा॒ाज्य॑ीपातु नव्य॑ः ॥ ८ ॥ म॒छि ॥ अमा॑य । अर॑ण । सु॒शय॑ | अ॒न्पऽउ॑दर्य | मन॑सा । मत॒वै । ॐ इति॑ । अध॑ । चि॒त् । ओक । पुन॑ । इत् । स । ए॒ते । आनु॑ । वृाजा ॥ अषाट । ए॒तु ॥ नव्य॑ ॥८॥ ३ पद्म वि ४४ भस्त्रिो उत्तरयतीति लभ २ मसाना विरुदभ, मयमाना क्ष ५ पाना जिल, भवाति थ रथ ६ मुको पर 877, परिष्यदुबड, अपरिग्युष लक्ष परिषदाम यदादिल प्रस्ताव ८८ मूको सवधामत एप पार म्या ऋो माध्यान्ते पठित ५ सृवमिति वि मृतस्य रक्ष