पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३०४ ऋग्वेद सभाध्ये [ अ५८ अरे, व ५. स गृत्स अ॒ग्निस्तरु॑णश्चिदस्त॒ यतो॒ यवि॑ष्ठ॒ो अज॑निष्ट मा॒तुः । सं यो वना॑ यु॒वते॒ शुचि॑द॒॒ भूरि॑ चि॒द॒न्ना॒ समि॑द॒त्ति स॒धः ॥ २ ॥ स ॥ गृत्स॑ । अ॒ग्नि । तरु॑ण 1 चि॒त् । अ॒स्तु॒ | यत॑ । यति॑ष्ट | अर्जुनिष्ट । मा॒तु । सम् । य । वना॑। यु॒वते॑ । शु॒चि॑ऽदन् । भूरि॑ । चि॒त् । अनः॑ | सम् ॥ इत् । अ॒त्ति॒। स॒द ॥२॥ 1 वेट० स मेघावी अनि सर्वदा युवा 'एव अस्तु' अशान्त, यत प्रभृति युवतमं धारणे अजनिष्ट सम् युवते ग्र भस्मीकुर्येनू मिश्रपति वनानि झुचिदम्त स बहूनि थपि शन्नानि सदैव अतिसय एकति क्षणे ॥ २ ॥ अ॒स्य दे॒वस्य॑ सं॒सद्यनी॑के॒ यं मतो॑सः श्ये॒तं ज॑रा॒भ्रे । नि यो गॄभ॒ पौरु॑षेयीमु॒चोच॑ दु॒रोक॑म॒ग्निरा॒यवे॑ शुशोच ॥ ३ ॥ अ॒स्म । दे॒वस्य॑ । स॒म्ऽदि॑ । अन्नी॑क | यम | मरा | श्ये॒तम् | जगभ्रे । नि । य । गृभ॑म् । पौरु॑षेयम् । उ॒वोच॑ । दु॒ ऽयोक॑म् । अ॒ग्नि । आ॒यवे॑ । शोच॒ ॥ ३ ॥ वेङ्कट० अस देवस्य ससदने सति ययम् अनके मुसे श्याम य मनुष्या कार्याचे श्वेतवर्ण गृह्णन्तिय अध्येमाण इविपो मुटिंम अभिमुख सेवते, स अभि मनुष्यार्थी दुस्सेव दीप्यते, अत्यन्त प्रज्वलितो भवति ॥ ३ ॥ अयं क॒विरक॑विषु॒ प्रचे॑ता सर्वैप्व॒ग्निर॒मृ॒तो॒ नि धा॑यि । मा नो॒ अत्र॑ जुहु॒रः सह॑स्व॒ः सा त्वे सु॒मन॑सः स्याम ॥ ४ ॥ अ॒यम् । कृ॒षि । अक॑विषु । प्रऽचैता 1 मते॑षु । अ॒ग्नि | अ॒मृत॑ । नि । धा॒ामि॒ । स । मा। नू । अने॑ । जहूर् । स॒द॒स्य॒ | सदा॑ । वे इति॑ | सु॒ऽमन॑स । स्या॒म॒ ॥ ४ ॥ येट० अयम् फान्तश प्रकृष्टज्ञान अप्रकृष्टज्ञानेषु निहित, तथा मरणधमपु अमरणघमी निधायि । प्रत्यक्ष शिष्ट वस त्वम् मा मलाइ भगिन स्तोत्रे क्रियमाणे हिंसी । ६ बल्बन्' सदा त्वि मस्याम इति ॥ ४ ॥ आयो योनि॑ दे॒वकृ॑तं स॒सा का हाग्निमृत अतरीत् । तमोष॑धीश्च व॒निन॑श्च॒ गर्भ॒ भूमंध वि॒श्वधा॑यसँ मि ॥ ५ ॥ षा ॥ य । योनि॑म् । दे॒ऽकृ॑तम् । स॒साद॑ । ऋ । ह । अ॒ग्नेि 1 अ॒घृ॒तन् । अतरीत् । स॒म् । ओष॑ध । च॒ । व॒निन॑ । च । गर्भम् । भूमि । च॒ नि॒यम् | नभुर्त ॥ ५ ॥ । २-२ गुपया दि. ३ वि ११. चालु दिपा शास्तु दुप्पमा मूको मामिधा" मुको