पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३, ९ ] सतर्भ मण्डलम् २३-३ यास्ते भवन्ति । याभि प्रजावती. मजा रक्षसि ताभि अस्मान् अपि अाँ ! नि पाहि सहस. सुनो। शात् शब्द. करयाणवचन । शोभनातू' मेधाविन स्तोतून जातवेद ॥ ८ ॥ निर्यत् तेव॒ स्वार्धेति॒ शुचि॒र्गात् स्वया॑ कृ॒षा त॒न्वा॒ रोच॑मानः । आ यो मा॒ानोरु॒शेन्यो॒ जनि॑ष्ट॒ दे॒व॒यज्या॑य सुक्रतु॑ः पाकः ॥ ९ ॥ निं । यत् । पु॒ताऽईन । स्वऽवि॑िति । शुचि॑ | गाढ़ | स्वय | कृपा । त॒न्वा॑ । रोच॑मानः । आ । य । भा॒नो । उ॒शेन्य॑ः । जनि॑ष्ट । दे॒व॒ऽयज्या॑य । सु॒ऽकतु॑ । आ॒ानुक ॥ ९॥ वेङ्कट नि गच्छतिपदा पूता शिलमा निशियोकृतास्वविति इव दीत तदा स्वया कल्पनया ततया तन्वा दीप्यसानो भवति । य भरपयो आ जनिट, कमनीयच देवयागाय सुत्रज्ञ शोधक ॥ ९ ॥ ए॒ता नो॑ अग्ने॒ सौभ॑गा दि॑िद॒ीयप ऋर्तुं सुचेतसं यतेम | विश्वा॑ स्तो॒तृभ्यो॑ गृण॒ते च॑ सन्तु यूयं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ।। १० ।। ए॒त्ता 1 न॒ । अ॒ग्ने॒ । सौभ॑गा । दि॒द॒दी॑हि॒ । अपि॑ । क्रतु॑म् । स॒ऽचेत॑सम् । व॒तेम॒ । वि॒श्वा॑ । स्तो॒तृ॒ऽभ्य॑ । गृ॒ण॒ते । च॒ । स॒न्तु॒ । यु॒यम् । पा॒त॒ । स्व॒स्तिऽभि॑ ॥ सदा॑ न॒ ॥१०॥ चेङ्कट० एतानि अस्माकम् अमे! सौभगानि प्राबल्य | अपि च कर्म सुशोभनेम ज्ञानेम प्रणीतम् यतेम । धनतेर्वर्णान्तरापति | विश्वानि धनानि स्वोतृभ्य सृणते महाम्च सतु यूयम् इति सानुचराभिप्रायमिति ॥ १० ॥ 'इति पञ्चमाष्टके द्वितीयाध्याये चतुर्थो वर्ग' ॥ [४ ] 'बसिष्ठो मैनावहणिऋषिः । निर्देवता हिन्द ² प्र वः॑ शु॒क्राय॑ आ॒तवे॑ भरध्वं॑ ह॒न्यं॑ म॒ति॑ि च॒ग्नये॒ सुप॑तम् । यो दैव्या॑नि॒ मानु॑पा ज॒न॑ष॑य॒न्तरि॑श्वा॑नि वि॒द्मना जगा॑ति ॥ १ ॥ प्र | व | श॒क्राय॑ | भा॒न्ये॑ । मर॒ध्व॒म् । ह॒व्यम् । म॒तिम् । च॒ । अ॒ग्नये॑ । सुऽप॑तम् । य । दैव्यानि | मानु॑पा । ज॒नुषे | अन्त । श्वा॑नि वि॒मना॑ । जिगति ॥ १ ॥ चेटूट० 'प्र भरध्वम्' यूयम् ज्वलते दोश्यमानाय हव्यम् स्तुतिम् च आये निर्मलम् यः दैव्यानि मानुपाणि च विश्वानि जातानि भूतानि देवान् मनुध्याय अन्त गच्छति ज्ञानेन। मनुष्येभ्यो देवान् प्रति गच्छति देवेभ्यो मनुष्यानिति ॥ १ ॥ १. पती वि९ २ अस्मदाद व अहमद साहक्ष. २. भम् सूको ४ स्तोति वि तो चिल, स्तोत्र संक्ष ५. तया भूको. ६. व्यश्चो मूको ७ तयवर्तिमुको "न्दरवर्तिन ८.८. नास्ति भूको. ९-९, प्रदर ८. प्रस्तश्व.