पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ५, अ ७, व २२. ए॒ह हरी॑ ब्रह्म॒युजा॑ श॒ग्मा व॑क्षतः सखा॑यम् । गीर्भिः श्रुतं गिर्वणसम् ॥ २७॥ न । हूइ । हरी॒ इति॑ 1 ब्र॒ह्म॒ऽयु॒जा॑ । श॒म्मा । व॒क्षः। सखा॑यम् । ग्रीःऽभिः॥ श्रुतम् । गिर्वैणसम् ॥२७॥ ० या बहता इई दी 'महह्मणा युक्तौ शकौ सखायम स्तुतिश्रवणायें विश्रुतं गीर्भिर्वननीयम् ॥ २७ ॥ स्वादवः सोमा आ या॑हि श्रीताः सोम॒ आ या॑हि । शिप्रि॒न्नृपव॒ः शची॑वो॒ नायमच्छ॑ सध॒माद॑म् ॥ २८ ॥ स्वा॒दवः॑ः । सोमा॑ः । आ । य॒ह । श्रीताः । सोमा॑ः । आ । यहि । शिप्रैिन् । ऋषैऽवः । शची॑ऽवः । न । अ॒यम् ।' अच्छे । स॒ध॒माद॑म् ॥ २८ ॥ ! वेस्ट स्वादवः इमे सोमाः आगच्छ गोभिः ↑ श्रीताः सोमाः, आयाहि शिप्रिन्। दर्शन!# प्रशावन् ! सधमादम् त्वाम् निरीक्षण आस्ते, तस्मादायाहि ॥ २८ ॥ स्तु॒त॑श्च॒ यास्त्वा॒ वर्ध॑न्ति म॒हे राध॑से नृ॒म्णाय॑ | इन्द्र॑ क॒ारणँ बुधन्त॑ः ॥ २९ ॥ स्व॒त॑ । घ॒ । याः । त्वा॒ । वर्ध॑न्ति । म॒हे । राध॑से । नृ॒म्णाय॑ । इन्द्र॑ । क॒ारणैम् । वृधन्तैः ॥२९॥ चेट० रुतुतयः च माः त्वां वर्धयन्ति महते धनाय बलाय च । ताइच त्वां न वर्धयन्ति करणशीलम् 'अन्यत्र वर्तस इति ॥ २९ ॥ गिर॑श्च॒ यास्मै॑ गिर्वाह उ॒क्या च॒ तुभ्यं॒ तानि॑ । स॒त्रा द॑धि॒रे शवो॑सि ॥ ३० ॥ गिर॑ः । च॒ । याः । ते॒ । गिर्वाह॒ः । उ॒क्था । च॒ । तुम्ये॑म् । तानि॑ । स॒त्रा । द॒धिरे । शवो॑सि ॥३०॥ बेछूट० गिरः च याः भवन्ति तुभ्यम् गीर्भिरख्यमान ! तथा उत्थानि च तानि, यानि सत्यमेव तुभ्यं यहानि धारयन्ति । तानि च न वर्धयन्ति अभ्यन्न गते स्वयीति ॥ ३० ॥ इति पञ्चमाष्टके सप्तमाध्याये द्वाविंशो वर्गः ॥ ए॒षे॑दे॒प तु॑विकूर्मिर्वाजाँ एको वज्र॑हस्तः । स॒नादÈक्तो दयते ॥ ३१ ॥ ए॒व । इत् । ए॒षः । तु॒वि॒ऽकृ॒र्मः । वाजा॑न् । एक॑ः । वने॑ऽहस्तः । स॒नात् । अयु॑तः । दयते ॥ ३१ ॥ घेङ्कट० एवमेव एषः बहोः कर्ता "जम्नानि एकः वज्रहस्दः चिरादेवारभ्य शत्रुभिरप्रसृष्टः प्रयच्छति ॥ ३१ ॥ इन्ता॑तो॒ वृ॒त्रं दक्षि॑णे॒नेन्द्र॑ः पु॒रू पु॑रुहू॒तः । म॒हान् म॒हीमि॒ः शची॑भिः ॥ ३२ ॥ १. ११ मूको. २-२. माझगायुको श्र; मातणयुक्ती बि. ३. स्तुनिरवणार्थं भूको. ४-१. मु. १० ११०,१५ सा + - ↑ मित्रा सोमाया" श † 'वत्र'. मू. ७ तमूको नेति ४०५. नाहित वि. ६. पितुः ८८. ये वो ९.९. नास्ति को १०-१० नान्दे को मूको,