पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. २,३३] अथम मण्डलम् रु॒द्रुत | महान् म॒ही | शचोमि ॥ ३२ ॥ पेङ्कट० हन्ता शत्रून् दक्षिणेन व हस्तेन इन्द्र बहुभि लाहूत मुद्दान् मदतीनि प्रज्ञामि ॥ ३२ ॥ ह॒न्त । मृ॒त्रम् । दक्षि॑िणेन । इन्द्र॑ यस्मि॒न्॒ विश्वा॑श्चर्य॒णय॑ उ॒त च्यत्ना जयसि च । अनु धेन्म॒न्दी म॒घोन॑ः ॥३३॥ यस्मि॑न् । निश्वा॑ । च॒र्षणय॑ । उ॒त | ऋ॒ता | ट्र्याहि । च॒ अनु॑ ॥ च॒ | इत् । म॒न्दी । म॒धोन॑ ॥ वेङ्कट० यस्मिन् विश्वा प्रजा अपि च दलानि घेगा व सस्थितानि । सत्य भगवत स्तोत अनु इरति सोममिति ॥ ३३ ॥ ए॒ष ए॒तानि॑ च॒रेन्द्र॒ विश्वा॒ योऽति॑ि सु॒ण्वे | वा॒ाज॒दाना॑ म॒षोना॑म् ॥ ३४ ॥ ए॒ष 1 ए॒तानि॑ । च॒का॒र॒ । इन्द्र॑ 1 निश्वा॑ । य । अति॑ । शृ॒ण्ने । वा॒ज॒ऽदावा॑ ॥ ग॒घोना॑म् ॥३४॥ वेङ्कट एप एतानि सर्वाणि भूतानि चकर इद्र य भरयात श्रूयते अन्तस्य दाता हविष्मताम् ॥ १४ ॥ २५५७ प्रभ॑ते॒ रथे॑ ग॒व्यन्त॑मपा॒काच्च॒॒ य॒मव॑ति । इ॒ वसु॒ स हि वोहा॑ ॥ ३५ ॥ प्रऽभ॑र्ता । रथे॑म् । ग॒व्यन्त॑म् अ॒पकात् । चि॒त् । यम् । अव॑ति | इन | | | स | | चोळां ॥ ३५॥ चेङ्कट० प्रभर्ती स्थम् गा इच्छच धनेन रथ गोभि पुरतपिशम्रो यम् अजमान रक्षति । तस्मा ईश्वर हा हि धनस्य वोद्धा भवति । यद्वा शत्रून् प्रति दयन प्रमरणशिवि ॥३५॥ इति पञ्चमाके सप्तसाध्याये नयोविंशो वर्ग २ साने॑ता॒ विप्र॒ो अने॑थि॒र्हन्तो॑ वृ॒त्रं नृभिः॒ः शूर॑ः । स॒त्यो॑ऽवि॒ता वि॒षन्त॑म् ॥ ३६॥ सनि॑ता । वि । अवै । इन्त | वृत्रम् | नृऽ । शू । स॒त्य । अ॒वि॒ता । वि॒धन्त॑म् ॥ वेङ्कट० शत्रूणा सम्भक्ता मेधावी असे हवा च नम्, नरै शूर सत्कम रक्षिता परम् भवति ॥ ३६ ॥ । यज॑चैन प्रियमेधा॒ा इन्द्रे॑ स॒त्राचा मन॑सा । यो भूत् सोमैः स॒त्यम॑द्वा ॥ ३७॥ यज॑न । ए॒नम् । प्रपऽघा॒ा । इन॑म् | स॒वाच॑ | मन॑सा | य | भूत् | सोमै । सयद्वा ॥३७॥ बेट० यजध्वम् एन हे प्रियमेधा इद्रम् महदनम् बचता मनसा, य भवति सोमै सत्य-मदन ' ॥ ।। ३७ ।। गा॒ाथश्र॑वस॒ सत्प॑ति॒ श्रव॑स्काम पुरु॒त्मान॑म् । कण्वा॑सो गृ॒ात वा॒जिन॑म् ॥ ३८ ॥ गा॒धऽश्चवसम् । सत्ऽप॑तिम् । श्रवं॑ ऽकामम् । पुरु॒ऽमान॑म् । कोस | गात | वाजिनम् ॥३८॥ स्म महतो विं मानतो का ५५ सद्धि मूको ६६ नाहित मूको २ एतावि ३३ इच्छन्द्रनन नि ७ भने मूको ८ 'मथन ा', 'मधनम् वि पूर