पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मं २२] अदम भण्डलम् २५५५ ग्रेट० जानीमः हि आय पीय बहुतो धनध्य छात्रीम् गुमतिमू स्थानेषु प्रादुर्भः मनगि विम इति पूर्वार्थमिति ॥ २३ ॥ आ तू वि॑श्च॒ कण्व॑मन्तं॒ न घ विद्म शवसु॒ानात् । य॒शस्त॑रं श॒तम॑तेः ॥ २२ ॥ 1 आ | तु । सिघ | कऽमन्तम् । न । घु | विम | शत्रानात् । य॒शःऽत॑रम् । श॒ऽर्जतः ॥ 1 घे० आसिय सि स्तोतृभिः अस्विमिस्तद्दन्तम् । न तु दि बसं माचरत." बहुरक्षा इग्द्रा अन्यम् गायन्तम् यशस्विनम् ॥ २२ ॥ ज्येष्ठैन सोत॒रिन्द्रा॑य॒ सोम॑ वी॒राय॑ श॒क्राय॑ | भरा पिय॒न्नप ॥ २३ ॥ ज्येष्ठैन । सं॒त॒ः । इन्द्रा॑य । सो॑म॑म् | वीराय॑ | शुक्राय॑ | भई | पिर्चत् | नयीय ॥ २३ ॥ 1 । चेङ्कट० सेप्टेन पात्रेण हे अभिपोतः गृहिताय' वीराय शवाय इन्द्राय सोमम् । 'थोरः नीरयस्समिश्रान् ( या १,७ शमः शक्तोतेः । गर। पिबतु सोममिति ॥ २३ ॥ यो वेदि॑ष्ठो अव्य॒धिष्वश्वा॑वन्तं जरि॒दम्प॑ः । वाजे॑ स्तो॒ह॒स्यो॒ गोम॑न्तम् ॥२४॥ यः ॥ चेदि॑ष्टः । अ॒व्य॒थिषु॑ । अश्व॑ऽयन्तम् । ज॒स्तृऽभ्यैः 1 वाज॑म् । स्तो॒न॒ऽम्प॑ः । गोम॑न्तम् ॥२४॥ घेङ्कट० यः अत्यन्तं उम्भयिता व्यधारडिवानां देवानां मध्ये यथायन्तम् स्तोतृम्पः वाजम् अन्नम् स्त्रोतृभ्यः गोमन्तम् | तोदृश्य दधि पूरणः ॥ २४ ॥ पन्ये॑पन्य॒मित् सो॑सार॒ आ घा॑वत॒ मद्या॑य । सोम॑ वी॒राय॒ शूरोय ॥ २५ ॥ पन्य॑म्ऽपन्यम् । इत् । सोनार॒ः । आ । धा॒ावत॒ | मध्वा॑य | सोम॑म् | वी॒राय॑ | शूरोय ॥ २५ ॥ वेट० हतोतव्यं हतोतव्यम्' एवं' हे सोतारः ११० सोमम् आ थायत यससोवशेष "अभिवृत मदाहाँय बौराय शूटाय शुरः शृणाः ॥ २५ ॥

" इति माटके सप्तमाध्यामे एका वर्ग:भ पाता॑ वृ॒त्र॒हा सु॒तमा वा॑ गा॒म॒न्नारे अ॒स्मत् । नि य॑मते श॒तमु॑तिः ॥ २६ ॥ पावा॑ । वृत्र॒ऽहा | सु॒तम् ॥ आ ॥ ध॒ | गमत् । न ॥ अ॒रे । अ॒ात् । नि । यमले | इ॒श॒तम्ऽर्ज॑तिः॥२६॥ 1 चेङ्कट० सुतस्य पानशीलः इन्द्रः आ गच्छतु मा शस्माकम् दूरे भवतु । शतरक्षणम् ॥ २६ ॥ १. सुदती मूको. २. °मित्यर्थः श्र ३. विधो मूको. ६. शुक्र सूयो. ७. आचरन्त: मूको, ८. जास्त अ स्युट्टि मूको, ७०७, भरत मुको, १०. सोतारः रुको, ११-११ युगभदाहाय मूको. १२. शृण बि; शृणुते . मुको.. नि यच्छतु धनं ५०५, मित्रा- ९. एतिन मुको, १२-१३ नास्ति